SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ छटुं अज्झयणं (पाएसणा-पढमो उद्देसो) १७७ जे एते भयंतारो एयाओ पडिमाओ पडिवज्जित्ताणं विहरंति, जो य अहमंसि एयं पडिम पडिवज्जित्ताणं विहरामि, सव्वे वे ते उ जिणाणाए उवट्ठिया, अण्णोण्णसमाहीए एवं च णं विहरंति ।। संगार-वयणपुव्वं पाय-पदं २१. से णं एताए एसणाए एसमाणं परो पासित्ता वएज्जा-आउसंतो! समणा ! एज्जासि तुमं मासेण वा, 'दसराएण वा, पंचराएण वा, सुए वा, सुयतरे वा तो ते वयं आउसो ! अण्णयरं पायं दाहामो। एयप्पगारं णिग्घोसं सोच्चा णिसम्म से पुवामेव आलोएज्जा - आउसो ! त्ति वा भइणि ! त्ति वा णो खलु मे कप्पइ एयप्पगारे संगार-वयणे पडिसुणित्तए, अभिकखसि मे दाउं ? इयाणिमेव दलयाहि। से सेवं वयंत परो वएज्जा आउसंतो! समणा ! अणुगच्छाहि तो ते वयं अण्णतरं पायं दाहामो । से पुव्वामेव आलोएज्जा-आउसो ! त्ति वा भइणि ! त्ति वा णो खलु मे कप्पइ एयप्पगारे संगार-वयणे पडिसुणेत्तए, अभिकखसि मे दाउं ? इयाणिमेव दलयाहि । से सेवं वयंत परो णेत्ता वदेज्जा आउसो ! त्ति वा, भइणि ! त्ति वा आहरेयं पायं समणस्स दाहामो। अवियाइं वयं पच्छावि अप्पणो सयट्ठाए पाणाई भूयाइं जीवाई सत्ताई समारब्भ समुद्दिस्स पायं' चेइस्सामो । एयप्पगारं णिग्धोसं सोच्चा णिसम्म तहप्पगारं पायं-अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ॥ पाय-अब्भंगण-पदं २२. से णं परो णेत्ता वएज्जा-"आउसो ! त्ति वा भइणि ! त्ति वा आहरेयं पायं तेल्लेण वा, घएण वा, णवणीएण वा, 'वसाए वा" अब्भंगेत्ता वा', 'मक्खेत्ता वा समणस्स णं दासामो।” एयप्पगारं णिग्घोसं सोच्चा णिसम्म से पूव्वामेव आलोएज्जा-“आउसो ! त्ति वा भइणि ! त्ति वा मा एयं तुमं पायं तेल्लेण वा जाव अब्भंगाहि वा मक्खाहि वा, अभिकंखसि मे दाउं ? एमेव दलयाहि।" से सेवं वयंतस्स परो तेल्लेण वा जाव अभंगेत्ता वा मक्खेत्ता वा दलएज्जा, तहप्पगारं पायं-अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा। पाय-आघसण-पदं २३. से णं परो णेत्ता वएज्जा-"आउसो ! त्ति वा भइणि ! त्ति वा आहरेयं पायं१. सं० पा० - मासेण वा जहा वत्थेसणाए। ४. सं० पा०-अब्भंगेत्ता वा तहेव सिणाणाइ २. जाव (अ, क, घ, च, छ, ब)। तहेव सीओदगादि कंदादि तहेव । ३, ४ (क, च, ब)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy