________________
१७०
आयारचूला
४७.
पाडिहारिय-वत्थ-पदं ४६. से भिक्खू वा भिक्खुणी वा एगइओ 'मुहुत्तगं-मुहुत्तगं" पाडिहारियं वत्थं
जाएज्जा-एगाहेण वा, दुयाहेण वा, तियाहेण वा, चउयाहेण वा, पंचाहेण वा विप्पवसिय-विप्पवसिय उवागच्छेज्जा, तहप्पगारं वत्थं णो अप्पणा गिण्हेज्जा, णो अण्णमण्णस्स देज्जा, णो पामिच्चं कुज्जा, णो वत्थेण वत्थ-परिणाम करेज्जा, णो परं उवसंकमित्तु' एवं वदेज्जा-"आउसंतो ! समणा! अभिकखसि वत्थं धारेत्तए वा, परिहरित्तए वा?" थिरं वा णं संतं णो पलिच्छिदिय-पलिच्छिदिय परिद्ववेज्जा। तहप्पगारं 'वत्थं ससंधियं तस्स चेव णिसिरेज्जा, ‘णो णं साइज्जेज्जा॥ से एगइओ एयप्पगारं' णिग्घोसं सोच्चा णिसम्म जे भयंतारो तहप्पगाराणि वत्थाणि ससंधियाणि 'मुहुत्तगं-मुहुत्तगं' जाइत्ता' एगाहेण वा, दुयाहेण वा, तियाहेण वा, चउयाहेण वा, पंचाहेण वा विप्पवसिय-विप्पवसिय उवागच्छंति, तहप्पगाराणि वत्थाणि णो अप्पणा गिण्हंति, णो अण्णमण्णस्स अणुवयंति", णो पामिच्चं करेंति, णो वत्थेण वत्थ-परिणाम करेंति, णो परं उवसंकमित्तु एवं वदेति-"आउसंतो! समणा ! अभिकखसि वत्थं धारेत्तए वा, परिहरेत्तए वा?" थिरं वा णं संतं णो पलिच्छिदिय-पलिच्छिदिय परिवेंति । तहप्पगाराणि वत्थाणि ससंधियाणि तस्स चेव णिसिरेंति °, णो णं सातिज्जति, ‘से हंता' अहमवि मुहत्तगं" पाडिहारियं वत्थं जाइत्ता एगाहेण वा, दुयाहेण वा, तियाहेण वा, चउयाहेण वा, पंचाहेण वा विप्पवसिय-विप्पवसिय उवागच्छिस्सामि ।
अवियाइं एयं ममेव सिया । माइट्ठाणं संफासे, णो एवं करेज्जा । वत्थविक्किया-पदं ४८. से भिक्खू वा भिक्खुणी वा णो वण्णमंताई वत्थाई विवण्णाई करेज्जा, विवण्णाई
१. मुहुत्तगं (घ, च, छ, ब)। २. जाव एगाहेण (अ, क, घ, च, छ, ब)। ३. • मित्ता (घ, च, छ, ब)। ४. ससंधियं वत्थं (अ); वत्थं ससंधियं वत्थं
(च, छ)। ५. णो अत्ताणं (अ, क, छ); न अत्ताणं (ब)। ६. तह ° (ब)। ७. मुहुत्तगं (छ)। ८. जाएज्जा (छ)। ६. जाव एगाहेण (अ, क, घ. च, छ, ब)।
१०. तं चेव जाव णो साइज्जति बहुवयणेण
भासियव्वं (क, च, छ); तं चेव जाव णो साइज्जति बहुमाणोए भासियव्वं (अ); तं चेव जाव णो साइज्जति बहुवयणेण भाणियव्वं (घ); तं चेव जाव णो साइज्जति बहुमाणेणं भासियव्वं (ब); सं० पा०-अणुवयंति तं चेव जाव णो सातिज्जति बहु
वयणेणं भाणियव्वं । ११. मुहुत्तं (अ, छ, ब)। १२. जाव एगाहेण (अ, क, घ, च, छ, ब)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org