________________
पंचमं अज्झयणं ( वत्थेसणा - पढमो उद्देसो)
१६७
मणी
२७. केवली बूया आयाणमेयं - 'वत्थंतेण उ" बद्धे सिया कुंडले वा, गुणे वा, वा', 'मोत्तिए वा हिरण्णे वा, सुवण्णे वा, कडगाणि वा, तुडयाणि वा, तिसरगाणि वा, पालंबाणि वा, हारे वा, अद्धहारे वा, एंगावली वा, मुत्तावली वा, कणगावली वा रयणावली वा, पाणे वा, बीए वा, हरिए वा । अभिक्खू पुव्ववदिट्ठा एस पइण्णा, एस हेऊ, एस कारणं, एस उवएसो, जं पुव्वामेव वत्थं अंतोअंतेण पडिले हिज्जा |
o
अंडाइ-वत्थ-पदं
२८. से भिक्खू वा भिक्खुणी वा सेज्जं पुण वत्थं जाणेज्जा - सअंडं सपाणं सबीयं सहरियंसउस सउदयं सउत्तिग- पणगदग मट्टिय-मवकडा संताणगं, तहप्पगारं वत्थं - अफासुय' 'अणेसणिज्जं ति मण्णमाणे लाभे संते • णो पडिगाहेज्जा | अपंडाइ-वत्थ-पदं
o
२९. से भिक्खू वा भिक्खुणी वा सेज्जं पुण वत्थं जाणेज्जा -- अप्पंड अप्पपाणं अप्पबीयं अप्पहरियं अप्पोसं अप्पुदयं अप्पुत्तिग-पणगदग मट्टिय-मक्कडा संताणगं, अणलं अथिरं अधुवं अधारणिज्ज, रोइज्जंतं ण रुच्चइ, तहप्पगारं वत्थं - अफासुयं 'अणेसणिज्जं ति मण्णमाणे लाभे संते • णो पडिगाहेज्जा | ३०. से भिक्खू वा भिक्खुणी वा सेज्जं पुण वत्थं जाणेज्जा - अप्पड' 'अप्पपाण अप्पati अप्पहरियं अप्पोसं अप्पुदयं अप्पुत्तिंग पणगदग मट्टिय-मक्कडा' संताणगं, अलं थिरं धुवं धारणिज्जं, रोइज्जतं रुच्चइ, तहप्पगारं वत्थं - फासु एसणिज्जं ति मण्णमाणे लाभे संते पडिगाहेज्जा |
वत्थ-परिकम्मपदं
३१. से भिक्खू वा भिक्खुणी वा " णो णवए मे वत्थे" त्ति कट्टु णो बहुदेसिएण " सिणाणेण वा", "कक्केण वा, लोद्वेण वा, वण्णेण वा, चुण्णेण वा, पउमेण वा आघंसेज्ज वा, पघंसेज्ज वा ॥
३२. से भिक्खू वा भिक्खुणी वा " णो णवए मे वत्थे" त्ति कट्टु णो बहुदेसिएण
१. वत्थे ते उ (च); वत्थेण उ (घ, ब ) । २. सं० पा०-- मणी वा जाव रयणावली । ३. सं० पा०-- -- पुव्वोवदिट्ठा जाव जं । ४. सं० पा० - सअंडं जाव संताणगं । ५. सं० पा० - अफासुयं जाव णो । ६,८. सं० पा० - अप्पंडं जाव संताणगं । ७. सं० पा० - अफासुयं जाव णो । ६. सं० पा० - फासूयं जाव पडिगाहेज्जा ।
Jain Education International
ܘ
o
१०. निशीथे ( १४/१५) 'बहुदेवसिएण ' पाओ लभ्यते । आचारांगस्य चूर्णावपि ( पृ० ३६४ ) 'बहुदेवसिएण ' पाठोस्ति, किन्तु तस्य वृत्तौ ( पृ० ३६४ ) ' बहुदेसिएण' पाठो व्याख्यातोति । प्रतिषु चापि एष एव लभ्यते तेनात्र अयमेव पाठः स्वीकृतः ।
११. सं० पा०-- सिणाणेण वा जाव पघंसेज्ज ।
For Private & Personal Use Only
www.jainelibrary.org