________________
तइयं अज्झयणं (इरिया - पढमो उद्देसो)
१४३
१७. से णं परो णावा-गतो णावा-गयं वएज्जा आउसंतो ! समणा ! एयं ता' तुमंणाव उक्कसाहि वा वोक्कसाहि वा, खिवाहि वा, रज्जुयाए वा गहाय आकसाहि । णो से तं परिण्णं परिजाणेज्जा', तुसिणीओ उवेहेज्जा ।। १८. से णं परो णावा- गओ गावा-गयं वएज्जा आउसंतो ! समणा ! णो संचाएसि तुमंणावं उक्कसित् वा, वोक्कसित्तए वा खिवित्तए वा, रज्जुयाए वा गहाय आकसित्तए । आहर एतं णावाए रज्जूयं, रायं चेव णं वयं णावं उक्कसिस्सामो वा, वोक्कसिस्सामो वा खिविस्सामो वा, रज्जुयाए वा गहाय आकसिस्सामो | णो से तं परिणं परिजाणेज्जा, तुसिणीओ उवेहेज्जा ।। १९. से णं परो णावा- गओ गावा-गयं वएज्जा - आउसंतो ! समणा ! एवं ता अलित्वा पिहएण वा, वंसेण वा, वलएण वा, अवल्लएण' वा वाह | णो से तं परिण्णं परिजाणेज्जा, तुसिणीओ उवेहेज्जा |
२०. से णं परो णावा - गओ णावा-गयं वदेज्जा आउसंतो ! समणा ! एयं ता तुमं वाए उदयं हत्थे वा पाएण वा, मत्तेण वा, पडिग्गहेण वा णावा- उस्सिचणेण वा उस्सिचाहि । णो से तं परिण्णं परिजाणेज्जा, तुसिणीओ उवेहेज्जा | २१. से णं परो णावा- गओ णावा-गयं वएज्जा आउसंतो ! समणा ! एतं ता तुमं णावाए उत्तिगं हत्येण वा पाएण वा, बाहुणा वा, ऊरुणा' वा, उदरेण वा, सीसेण वा, कारण वा णावा- उस्सिचणेण वा, चेलेण वा 'मट्टियाए वा, कुसपत्तएण वा ", कुविदेण" वा पिहेहि । णो से तं परिण्णं परिजाणेज्जा, तुसिणीओ उवेहेज्जा |
२२. से भिक्खू वा भिक्खुणी वा णावाए उत्तिगेणं उदयं आसवमाणं पेहाए, उवरुवरि" णावं कज्जलावेमाणं पेहाए णो परं उवसंकमित्तु एवं बूया - आउसंतो ! गाहावइ ! एयं ते णावाए उदयं उत्तिगेणं आसवति, उवरुवरि वा णावा कज्जलावेति । एतप्पगारं मणं वा वायं वा णो पुरओ कट्टु विहरेज्जा, अप्पुस्सुए
१. x ( अ, छ) ।
२. रज्जूए ( अ, क, घ, व ) ।
३. जाणेज्जा (घ, ब ) ।
४. रज्जूए ( च ।
५. X (छ) ।
६. आलित्तेण ( अ, क, घ, च, छ, ) । ७. पीढेण ( अ, क, घ, च, छ, ब) । अयं पाठो निशीथस्य तथा अप्रयुक्ताचाराङ्गादर्शस्यानुसारेण स्वीकृत: ।
Jain Education International
८. अवल्लेण (च) |
६. उरुणा (घ, च, छ, ब ) ।
१०. निशीथ चूर्णि भाग ४, पृष्ठ २०६ : 'मट्टियाए वा कुसपत्तेण वा' इत्यस्य स्थाने 'कुसमट्टियाए वा' इति पाठोस्ति ।
११. कुरुविंदे ( अ, क, घ, च, छ, ब) । अयं पाठो निशीथस्य तथा अप्रयुक्ताचाराङ्गादर्श -
स्यानुसारेण स्वीकृतः ।
१२. उववर (घ ) ।
For Private & Personal Use Only
www.jainelibrary.org