________________
तइयं अज्झयणं
इरिया पढमो उद्देसो
वासावास-पदं
१. अब्भुवगए खलु वासावासे अभिपवुढे, बहवे पाणा अभिसंभूया, बहवे बीया
अहणुन्भिन्ना', अंतरा से मग्गा बहुपाणा बहुबीया' 'बहुहरिया बहु-ओसा बहुउदया बहु-उत्तिंग-पणग-दग-मट्टिय-मक्कडा संताणगा, अणभिक्कंता पंथा, णो विण्णाया मग्गा, सेवं णच्चा णो गामाणुगामं दूइज्जेज्जा, तओ संजयामेव वासावासं उवल्लिएज्जा ॥ से भिक्खू वा भिक्खुणी वा सेज्ज पुण जाणेज्जा-गामं वा', 'णगरं वा, खेडं वा, कव्वडं वा, मडबं वा, पट्टणं वा, दोणमुहं वा, आगरं वा, णिगमं वा, आसमं वा, सण्णिवेसं वा°, रापहाणि वा । इमंसि खलु गामंसि वा', 'णगरंसि वा, खेडंसि वा, कव्वडंसि वा, मडंबंसि वा, पट्टणंसि वा, दोणमुहंसि वा, आगरंसि वा, णिगमंसि वा, आसमंसि वा, सण्णिवेसंसि वा°, रायहाणिसि वाणो महती विहारभूमी, णो महती वियारभूमी, णो सुलभे पीढ-फलग-सज्जासंथारए, णो सुलभे फासुए उछे अहेसणिज्जे, बहवे जत्थ समण-माहण-अतिहिकिवण-वणीमगा उवागया उवागमिस्संति य, अच्चाइण्णा वित्ती-णो पण्णस्स निक्खमण-पवेसाए', 'णो पण्णस्स वायण-पुच्छण-परियट्टणाणुपेह ° -धम्माणुओग
१. अहुणुब्भिया (अ); अहुणोन्भिन्ना (घ); ३. सं० पा०—गाम वा जाव रायहाणि । अहुणाभिन्ना (च, ब)।
४. सं० पा०---गामंसि वा जाव रायहाणिसि । २. सं० पा०-बहबीया जाव संताणगा। ५. सं०पा०—निक्खमणपवेसाए जाव धम्माण ।
१३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org