________________
१३४
आयारचूला वा, वण्णेण वा, चुण्णेण वा, पउमेण वा, आघसंति वा, पघंसंति वा, उव्वलेंति वा, उव्वलैंति वा, णो पण्णस्स' 'णिक्खमण-पवेसाए, णो पण्णस्स वायण-पुच्छणपरियट्टणाणुपेह-धम्माणुओग ° -चिंताए, तहप्पगारे उवस्सए णो ठाणं वा',
'सेज्ज वा, णिसीहियं वा, चेतेज्जा ॥ ५४. से भिवखू वा भिवखणी वा सेज्ज पुण उवस्सयं जाणेज्जा- इह खलु गाहावई
वा जाव कम्मकरीओ वा अण्णमण्णस्स गायं सीओदग-वियडेण वा, उसिणोदगवियडेण वा उच्छोलेंति वा, पधोवेंति वा, सिंचंति वा, सिणावेंति वा, णो पण्णस्स' 'णिक्खमण-पवेसाए, णो पण्णस्स वायण-पुच्छण-परियट्टणाणपेहधम्माणुओग° चिंताए, तहप्पगारे उवस्सए णो ठाणं वा', 'सेज्जं वा,
णिसीहियं वा चेतेज्जा ॥ ५५. से भिक्ख वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा-इह खलु गाहावई
वा जाव कम्मकरीओ वा णिगिणा ठिआ, णिगिणा उवल्लीणा मेहणधम्म विण्णवेति, रहस्सियं वा मंतं मंतेति, णो पण्णस्स' 'णिक्खमण-पवेसाए णो पण्णस्स वायण-पुच्छण-परियट्टणाणपह-धम्माणुओग°-चिताए, तहप्पगारे
उवस्सए णो ठाणं वा', 'सेज्ज वा, णिसीहियं वा ° चेतेज्जा ॥ ५६. से भिक्खू वा भिक्खुणी वा सेज्ज पुण उवस्सयं जाणेज्जा--आइण्णसंलेक्खं',
णो पण्णस्स 'णिक्खमण-पवेसाए णो पण्णस्स वायण-पुच्छण-परियट्टणाणुपेहधम्माणओग-चिताए, तहप्पगारे उवस्सए णो ठाणं वा, सेज्ज वा, णिसीहियं
वा चेतेज्जा ॥ संथारग-पदं ५७. से भिक्ख वा भिक्खुणी वा अभिकंखेज्जा संथारगं एसित्तए । सेज्जं पण
संथारगं जाणेज्जा-सअंड' 'सपाणं सबीअं सहरियं सउसं सउदयं सउत्तिंगपणग-दग-मट्टिय-मक्कडा ° संताणगं, तहप्पगारं संथारगं- अफासुयं अणेसणिज्जं ति मण्णमाणे ° लाभे संते णो पडिगाहेज्जा। से भिक्ख वा भिक्खुणी वा सेज्जं पुण संथारगं जाणेज्जा-अप्पंड अप्पपाण अप्पवीअं अप्पहरियं अप्पोसं अप्पुदयं अप्पुत्तिंग-पणग-दग-मट्टिय-मक्कडा संताणगं, गरुयं, तहप्पगारं संथारगं२-- अफासुयं अणेसणिज्जं ति मण्णमाणे
लाभे संते णो पडिगाहेज्जा । ५६. से भिक्खू वा भिक्खुणी वा सेज्जं पुण संथारगं जाणेज्जा-अप्पंड१२ •अप्पपाणं
५८.
१.३.५,८. सं० पा०-पण्णस्स जाव चिताए। ६. सं० पा०-सअडं जाव संताणगं । २.४.६. सं० पा०-ठाणं वा जाव चेतेज्जा। १०,१२. सं० पा०—संथारगं लाभे। ७. संलिखे (घ); ० सलेखे (छ)।
११,१३. सं० पा०-अप्पंडं जाव संताणगं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org