________________
बाअं अज्झयणं (सेज्जा - पढमो उद्देसो)
अत्तट्ठिए, अपरिभुत्ते, अणासेविते चेतेज्जा ॥
o
१५. अह पुणेवं जाणेज्जा - पुरिसंत रकडे', 'अत्तट्ठिए, परिभुत्ते, आसेविए पडिलेहित्ता मज्जित्ता तओ संजयामेव ठाणं वा, सेज्जं वा, णिसीहियं वा ° चेतेज्जा ॥
१२३
ठाणं वा, सेज्जं वा, णिसीहियं वा
१६. से भिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा - अस्संजए भिक्खु - पडियाए पीढं वा, फलगं वा, णिस्सेणि वा, उदूहलं वा ठाणाओ ठाणं साहरइ, वाणिक्खु, तहप्पगारे उवस्सए अपुरिसंतरकडे', 'अणत्तट्ठिए, अपरिभुत्ते, अणासेविए • णो ठाणं वा सेज्जं वा, णिसीहियं वा चेतेज्जा ।।
१७. अह पुणेवं जाणेज्जा - पुरिसंतरकडे अत्तट्ठिए, परिभुत्ते, आसेविए पडिलेहित्ता मज्जित्ता तओ संजयामेव ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा | अंत लिक्ख-जाय - उवस्सय-पदं
o
१८. से भिक्खू वा भिक्खुणी वा सेज्जं पुण उवस्सयं जाणेज्जा - तं जहा - खंधंसि वा, मंचसि वा, मालंसि वा, पासायंसि वा, हम्मियतलंसि वा, अण्णतरंसि वा तहप्पगारंसि अंतलिक्खजायंसि णण्णत्थ आगाढाणा गाढेहिं कारणेहिं ठाणं वा, सेज्जं वा, णिसीहियं वा चेतेज्जा ।
सेय आहच्च चेतिते सिया णो तत्थ सीओदग - वियडेण वा उसिणोदगवियडेण वा हत्थाणि वा, पादाणि वा, अच्छीणि वा, दंताणि वा, मुहं वा उच्छोलेज्ज वा, पहोएज्ज वा । णो तत्थ ऊसढं पगरेज्जा, तं जहा - उच्चारं वा, पासवणं वा, खेलं वा, सिंघाणं वा, वंतं वा, पित्तं वा, पूर्ति वा, सोणियं वा, अण्णयरं वा सरीरावयवं ॥
१. सं० पा० - पुरिसंतरकडे जाव चेतेज्जा ।
२. सं० पा० - अपुरिसंतरकडे जाव णो । ३. सं० पा०- पुरिसंतरकडे जाव चेतेज्जा । ४. गाढा ° (क, च, ब); आगाढावगाढेहिं (घ);
आगाढादीहिं (छ) ।
५. 'उत्सृष्टम्' उत्सर्जनं-त्यागमुच्चारादेः (वृ ) ।
Jain Education International
०
१९. केवली बूया आयाणमेयं - से तत्थ ऊसढं पगरेमाणे पयलेज्ज वा पवडेज्ज वा । से तत्थ पलमाणे वा पवडमाणे वा हत्थं वा, पायं वा, बाहुं वा, ऊरु वा, उदरं वा, सीसं वा, अण्णतरं वा कार्यसि इंदिय-जातं लूसेज्ज वा, पाणाणि वा भूयाणि वा जीवाणि वा सत्ताणि वा अभिहणेज्ज वा', "वत्तेज्ज वा, लेसेज्ज वा, संघंसेज्ज वा, संघट्टेज्ज वा, परियावेज्ज वा, किलामेज्ज वा ठाणाओ ठाणं कामेज्ज वा जीविआओ • ववरोवेज्ज वा ।
अह भिक्खूणं पुव्ववदिट्ठा एस पइण्णा, "एस हेऊ, एस कारणं, एस उवएसो, '
६. पयले ० (क, च, छ) ।
७. पवडे ०
(क, च, छ) ।
८. सं० पा०
६. सं० पा० - अभिहणेज्ज वा जाव ववरोवेज्ज । १०. सं० पा० प इण्णा जाव जं ।
For Private & Personal Use Only
हत्थं वा जाव सीसं ।
www.jainelibrary.org