SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आयारो पाणं वा खाइमं वा साइमं वा आहटु नो दलइस्सामि, आहडं च सातिज्जिस्सामि ॥ ११६. जस्स णं भिक्खुस्स एवं भवति-अहं खलु अण्णेसि भिक्खूणं असणं वा पाणं वा खाइमं वा साइमं वा आह? नो दलइस्सामि, आहडं च णो सातिज्जिस्सामि ॥ १२०. अहं च खलु तेण अहाइरित्तेणं' अहेसणिज्जेणं अहापरिग्गहिएणं असणेण वा पाणेण वा खाइमेण वा साइमेण वा अभिकंख साहम्मियस्स कुज्जा वेयावडियं करणाए॥ १२१. अहं वावि तेण अहातिरित्तेणं अहेसणिज्जेणं अहापरिग्गहिएण असणेण वा पाणेण वा खाइमेण वा साइमेण वा अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं सातिज्जिस्सामि ॥ १२२. लाघवियं आगममाणे' । १२३. 'तवे से अभिसमण्णागए भवति ।। १२४. जमेयं भगवता पवेदितं, तमेव अभिसमेच्चा सव्वतो सव्वत्ताए ° समत्तमेव' समभिजाणिया । पाओवगमण-पदं १२५. जस्स णं भिक्खुस्स एवं भवति-से गिलामि च खलु अहं इमम्मि समए इमं सरीरगं अणुपुत्वेण परिवहित्तए, से आणुपुव्वेणं आहारं संवट्टेज्जा, आणुपुव्वेणं आहारं संवट्टेत्ता कसाए पयणुए किच्चा समाहिअच्चे फलगावयट्ठी, उट्ठाय भिक्खू अभिणिव्वुडच्चे ॥ अणुपविसित्ता गामं वा', 'णगरं वा, खेडं वा, कब्बडं वा, मडंबं वा, पट्टणं वा, दोणमुहं वा, आगरं वा, आसमं वा, सण्णिवेसं वा, णिगमं वा °, रायहाणि वा, तणाई जाएज्जा, तणाई जाएत्ता से तमायाए एगंतमवक्कमेज्जा, एगतमवक्कमेत्ता अप्पंडे अप्प-पाणे अप्प-बीए अप्प-हरिए अप्पोसे अप्पोदए अप्पत्तिंग-पणगदग-मट्टिय-मक्कडासंताणए, पडिलेहिय-पडिले हिय पमज्जिय-पमज्जिय तणाई संथरेज्जा, तणाई संथरेत्ता एत्थ वि समए कायं च, जोगं च, इरियं च, पच्चक्खा एज्जा ॥ १२७. 'तं सच्चं सच्चावादी ओए तिण्णे छिन्न-कहंकहे आतीतट्टे अणातीते वेच्चाण १. आहा ° (क, च, छ)। २. सं० पा० -आगममाणे जाव समत्तमेव । ३. द्रष्टव्यम् - ८।५६ सूत्रस्य पादटिप्पणम्। ४. गिलाएमि (ख, छ)। ५. सं० पा०-~गाम वा जाव रायहाणि । ६. द्रष्टव्यम्-८।१०७ सूत्रस्य पादटिप्पणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy