________________
अट्ठमं अज्झयण (विमोक्खो-सत्तमो उद्देसो) १०८. तत्थावि तस्स कालपरियाए । १०६. से तत्थ विअंतिकारए । ११०. इच्चेतं विमोहायतणं हियं, सुहं, खमं, णिस्सेयसं, आणुगामियं ।
-ति बेमि॥ सत्तमो उद्देसो उवगरण-विमोक्ख-पदं १११. जे भिक्खू अचेले परिवुसिते, 'तस्स ' एवं भवति–चाएमि अहं तणफासं
अहियासित्तए, सीयफासं अहियासित्तए, तेउफासं अहियासित्तए, दस-मसगफासं अहियासित्तए, एगतरे अण्णतरे विरूवरूवे फासे अहियासित्तए, हिरिपडिच्छादणं चहं णो संचाएमि अहियासित्तए, एवं से कप्पति कडि-बंधणं
धारित्तए ॥ ११२. अदुवा तत्थ परक्कमंतं भुज्जो अचेलं तणफासा फुसंति, सीयफासा फुसंति,
तेउफासा फुसंति, दंस-मसगफासा फुसंति, एगयरे अण्णयरे विरूवरूवे फासे
अहियासेति अचेले ।। ११३. लाघवियं आगममाणे ॥ ११४. तवे से अभिसमन्नागए भवति ।। ११५. जमेयं भगवता पवेदितं, तमेव अभिसमेच्चा सव्वतो सव्वत्ताए समत्तमेव
समभिजाणिया । वेयावच्चपकप्प-पदं ११६. जस्स णं भिक्खुस्स एवं भवति-अहं च खलु अण्णेसि भिक्खूणं असणं वा पाणं
वा खाइमं वा साइमं वा आहट्ट दलइस्सामि, आहडं च सातिज्जिस्सामि । ११७. जस्स णं भिक्खुस्स एवं भवति-अहं च खलु अण्णेसि भिक्खूणं असणं वा पाणं
वा खाइमं वा साइमं वा आहटु दलइस्सामि, आहडं च णो सातिज्जिस्सामि ।। ११८. जस्स णं भिक्खुस्स एवं भवति- अहं च खलु 'अण्णेसि भिक्खूणं असणं वा
वृत्तिकृता 'विश्रंभणतया' इति व्याख्यातम्, ४. च (ख, ग, घ, च) । किन्तु प्रकरणदृष्ट्या देहात्मभेदभावनाभि- ५. द्रष्टव्यम् -- ८।५६ सूत्रस्य पादटिप्पणम् । धायकपाठः सुसङ्गतोस्ति, तेन चूर्णिकृता ६. आहट्ट पइण्णं (चू); चतुर्वपि सूत्रेषु असो व्याख्यातः पाठः स्वीकृतः ।
पाठभेदो द्रष्टव्यः । १. से वि (ख, ग, च, छ)।
७. दाहामि (चू)। २. तस्स णं भिक्खुस्स (वृ)।
८. X (क, ख, ग, घ, च, छ)। ३. चूर्णी असौ पाठो न व्याख्यातो दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org