________________
अट्ठमं अज्झ यणं (विमोक्खो-छट्टो उद्देसो)
छट्टो उद्देसो ८५. जे भिक्खू एगेण वत्थेण परिवुसिते पायबिइएण, तस्स णो एवं भवइ-बिइयं
वत्थं जाइस्सामि ॥ ८६. से अहेसणिज्जं वत्थं जाएज्जा ।। ८७. अहापरिग्गहियं वत्थं धारेज्जा' ।। ८८. णो धोएज्जा, णो रएज्जा, णो धोय-रत्तं वत्थं धारेज्जा । ८९. अपलिउंचमाणे गामंतरेसु ॥ ६०. ओमचेलिए॥ ६१. एयं खु वत्थधारिस्स सामग्गियं ।। ६२. अह पुण एवं जाणेज्जा-उवाइक्कंते खलु हेमंते °, गिम्हे पडिवन्ने, अहापरिजुण्णं
वत्थं परिवेज्जा, अहापरिजुण्णं वत्थं परिहवेत्ता६३. 'अदुवा अचेले ॥ ६४. लाघवियं आगममाणे । ६५. 'तवे से अभिसमण्णागए भवति । ६६. जमेयं भगवता पवेदितं, तमेव अभिसमेच्चा सव्वतो सव्वत्ताए ° समत्तमेव
समभिजाणिया ॥
एगत्तभावणा-पदं ६७. जस्स णं भिक्खुस्स एवं भवइ–एगो अहमंसि, न मे अत्थि कोइ, न याहमवि
कस्सइ, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा। ६८. लाघवियं आगममाणे ॥ १६. तवे से अभिसमन्नागए भवइ । १००. जमेयं भगवता पवेदितं, तमेव अभिसमेच्चा सव्वतो सव्वत्ताए समत्तमेव'
समभिजाणिया ॥ अणासायलाघव-पदं १०१. से भिक्खू वा भिक्खुणी वा असणं वा पाणं वा खाइमं वा साइमं वा आहारेमाणे १. सं० पा०-धारेज्जा जाव गिम्हे। ७. एतेसु अट्ठसुवि उद्देसएसु एस आलावओ २. अदुवा एगसाडे अदुवा अचेले (ख, ग, घ, सव्वत्थ भाणियव्वो–ण मे अस्थि कोयि च, छ, शु)।
णाहमवि कस्सति, अहवा वेहाणसमरणउद्देस३. सं० पा०-आगममाणे जाव समत्तमेव । गातो आरब्भ एस आलावओ वत्तव्यो, ण ४. द्रष्टव्यम्-८।५६ सूत्रस्य पादटिप्पणम् । मम अत्थि कोयि ° (चू)। ५. कस्सवि (घ)।
८. द्रष्टव्यम् -८५६ सूत्रस्य पादटिप्पणम । ६. एगाणिय ° (च, चू)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org