________________
६४
आयारो
पाणं वा खाइमं वा साइमं वा आहट्ट दलएज्जा, से पुवामेव' आलोएज्जा आउसंतो ! गाहावती ! णो खलु मे कप्पइ 'अभिहडे असणे वा पाणे खाइमे
वा साइमे वा भोत्तए वा, पायए वा, अण्णे वा एयप्पगारे । वेयावच्चपकप्प-पदं ७६. जस्स णं भिक्खुस्स अयं पगप्पे-अहं च खलु पडिण्णत्तो अपडिण्णत्तेहि, गिलाणो
अगिलाणेहि, अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं सातिज्जिस्सामि । अहं वा वि खलु अपडिण्णत्तो पडिण्णत्तस्स, अगिलाणो गिलाणस्स, अभिकख साहम्मिअस्स कुज्जा वेयावडियं करणाए । आहटु पइण्णं आणखेस्सामि', आहडं च सातिज्जिस्सामि, आहट्ट पइण्णं आणखेस्सामि, आहडं च णो सातिज्जिस्सामि, आहटु पइण्णं णो आणक्खेस्सामि, आहडं च सातिज्जिस्सामि, आहट्ट पइण्णं णो आणखेस्सामि,
भाहडं च णो सातिज्जिस्सामि ।। ७८. 'लाघवियं आगममाणे॥ ७६. तवे से अभिसमण्णागए भवति । ८०. जमेयं भगवता पवेदितं, तमेव अभिसमेच्चा सव्वतो सव्वत्ताए समत्तमेव
समभिजाणिया ।। ८१. एवं से अहाकिट्टियमेव धम्म समहिजाणमाणे संते विरते सुसमाहितलेसे ॥ ८२. तत्थावि तस्स कालपरियाए ।। ८३. से तत्थ विअंतिकारए । ८४. इच्चेतं विमोहायतणं हियं, सुहं, खमं, णिस्सेयसं, आणुगामियं"।
-ति बेमि॥
१. पुव्व ° (ख, ग, घ)।
(४) भोत्तए वा पायए वा अन्ने वा तहप्प२. अभिहडं असण (ख, ग, च)।
गारे (वृपा)। ३. भोइत्तए (ख, ग)।
७. करणयाए (क, च)। ४. पायत्तए (ख); पित्तए (घ); पातुए (छ); ८. परिणं (क, ख, ग, घ, च, छ); चूणिवृत्त्य__पात्तए (च)।
नुसारेण स्वीकृतोऽयं पाठः (सर्वत्र)। ५. तहप्पगारे (छ)।
६. आणिक्खि ° (ख, ग); अणिक्खि ° (चू)। ६. तं भिक्खु के इ गाहावई उवसंकमित्तु बूया- १०. चिन्हान्तर्वर्ती पाठः चूर्णी वृत्तौ च समस्ति,
आउसंतो समणा ! अहन्नं तव अट्ठाए असणं प्रतिषु नोपलभ्यते। चूर्ण्यनुसारेणायं पाठः वा (४) अभिहडं दलामि, से पुवामेव स्वीकृत:, वृत्तौ 'समभिजाणमाणे' एतस्य जाणेज्जा-आउसंतो गाहावई ! जन्नं तु पश्चादसौ स्वीकृतोस्ति । मम अट्टाए असणं (४) अभिहडं चेतेसि, णो ११. अणु° (क ख, ग, च, छ)। य खलु मे कप्पइ एयप्पगार असण वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org