________________
४२
अंत्र दोषशब्द: अध्याहर्तव्यः । वस्तुतः उक्तपाठः व्याख्यागतः प्रतीयते । 'संथरेज्जा' इति पाठस्यानन्तरं 'तम्हा से संजए' इत्यादि पाठः स्यात्तदानीमपि स खण्डितो न प्रतिभाति । वत्तिकृता उक्तपाठस्य या व्याख्या कृता, तथापि पूर्वानुमानस्य पुष्टिर्जायते । वृत्तिकारस्य सम्मुखे 'विलुंगयामो' पाठ आसीत् स केषुचिदेव आदर्शेषु उपलभ्यते, नतु सर्वेषु ।
कप्पस्स [पइण्णगसमवाय सू० २१५, पृ० ६४१]
अत्र 'कप्पस्स' इति पाठस्याशयो वृत्तिकृता कल्पभाष्यत्वेन सूचितः, वाचनान्तरे च पर्यषणाकल्पत्वेन सुचितः, यथा--'कप्पस्स समोसरणं नेयव्वं' ति इहावसरे कल्पभाष्यक्रमेण समवसरणवक्तव्यताऽध्येया, सा चावश्यकोक्ताया न व्यतिरिच्यते, वाचनान्तरे तु पर्युषणाकल्पोक्तक्रमेणेत्यभिहितम् (वृत्ति, पत्र १४४)।
पर्युषणाकल्पे समवस रणवक्तव्यता इत्थमस्ति--तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स नव गणा एक्कारस गणहरा होत्था ॥२०१।।
से केणठेणं भंते ! एवं वुच्चइ--समणस्स भगवओ महावीरस्स नव गणा एक्कारस गणहरा होत्था ? समणस्स भगवओ महावीरस्स जेठे इंदभूई अणगारे गोयमे गोत्तेणं पंच समणसयाइ वातेइ, मज्झिमे अणगारे अग्गिभूई नामेणं गोयमे गोतेणं पंच समणसयाइवाएइ, कणीयसे अणगारे वाउभूई नामेणं गोयमे गोत्तेणं पंच समणसयाइ वाएइ, थेरे अज्ज वियत्ते भारदाये गोत्तेणं पंच समणसयाइवाएइ, थेरे अज्जसुहम्मे अग्गिवेसायणे गोतेगं पंच समणसयाइवाएइ, थेरे मंडियपुत्ते वासिठे गोत्तेणं अधुट्ठाइ समणसयाई वाएइ, थेरे मोरियपुत्ते कासवगोत्तेणं अधुढाई समणसयाई वाएइ, थेरे अकंपिए गोयमे गोत्तेणं थेरे अयलभाया हारियायणे गोत्तेणं ते दुन्नि वि थेरा तिन्नि तिन्नि समणसयाई वाइंति, थेरे मेयज्जे थेरे य प्पभासे एए दोन्नि वि थेरा कोडिन्ना गोतेण तिन्नि तिन्नि समणसयाइं वाएंति, से एतेणं अटेण अज्जो ! एवं वच्चइ-समणस्स भगवओ महावीरस्स नव गणा एक्कारस गणहरा होत्था ॥२०२॥
सव्वे एए समणस्स भगवओ महावीरस्स एक्का रस वि गणहरा दुवालसंगिणो चोद्दसपुग्विणो समत्तगणिपिडगधरा रायगिहे नगरे मासिएणं भत्तिएणं अपाणएणं कालगया जाव सव्व दुक्खप्पहीणा। थेरे इंदभूई थेरे अज्जसुहम्मे सिद्धि गए महावीरे पच्छा दोन्नि वि परिनिव्वुया ॥२०३।।
जे इमे अज्जत्ताते समणा निग्गंथा विति एए णं सव्वे अज्जसुहम्मस्स अणगारस्स आवच्चिज्जा, अवसेसा गणहरा निरवच्चा वोच्छिन्ना ।।२०४।। कल्पसूत्र, पृ० ६०,६१
प्रस्तुताङ्गस्य उपसंहारसूत्रे ऋषि-यति-मुनि-वंशानां वर्णनस्योल्लेखोस्ति । वृत्तिकृतास्य संबन्धः पर्युषणाकल्पगतसमवसरणप्रकरणेन सहयोजितः, यथा-गणधरव्यतिरिक्ताः शेषा जिनशिष्या ऋषयस्तद्वंशप्रतिपादकत्वादषिवंश इति च तत्प्रतिपादनं चात्र पर्यषणाकल्पस्य ऋषिवंशपर्यवसानस्य समवसरणप्रक्रमेण भणितत्त्वादत एव यतिवंशो मुनिवंशश्चैतदुच्यते, यतिमुनिशब्दयोः ऋषिपर्यायत्वात्। वृत्ति, पत्र १४७, १४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org