________________
आयारो
७७. तं से अहियाए, तं से अबोहीए॥ ७८. से तं संबुज्झमाणे, आयाणीयं समुट्ठाए ॥ ७९. सौच्चा खलु भगवओ अणगाराणं वा अंतिए इहमेगेहिं णायं भवति-एस खलु
गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए ।
इच्चत्थं गढिए लोए॥ ८१. जमिणं विरूबरूवेहिं सत्थेहि अगणि-कम्म-समारंभेणं अगणि-सत्थं समारंभमाणे
अण्णे वणेगरूवे पाणे विहिंसति ।। तेउकाइयाणं जीवत्त-वेदणाबोध-पदं ८२. से बेमि-अप्पेगे अंधमब्भे, अप्पेगे अंधमच्छे ।। ८३. अप्पेगे पायमन्भे, अप्पेगे पायमच्छे ॥ ८४. अप्पेगे संपमारए, अप्पेगे उद्दवए । हिंसाविवेग-पदं ८५. से बेमि-संति पाणा पुढवि-णिस्सिया, तण-णिस्सिया, पत्त-णिस्सिया, कट्टणिस्सिया, गोमय-णिस्सिया, कयवर-णिस्सिया।
संति संपातिमा पाणा, आहच्च संपयंति य'।
अणि च खलु पुट्ठा, एगे संघायमावज्जति ॥ जे तत्थ संघायमावज्जंति, ते तत्थ परियावज्जति'।
जे तत्थ परियावज्जति, ते तत्थ उद्दायति ।। ८६. एत्थ सत्थं समारंभमाणस्स इच्चे आरंभा अपरिणाया भवंति ।। ८७. एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिणाया भवंति ।। ८५. तं परिणाय मेहावी नेव सयं अगणि-सत्थं समारंभेज्जा, नेवण्णेहि अगणि-सत्थं
समारंभावेज्जा, अगणि-सत्थं समारंभमाणे अण्णे न समणुजाणेज्जा ॥ ८९. जस्सेते अगणि-कम्म-समारंभा परिण्णाया भवंति, से हु मुणी परिण्णाय-कम्मे।
-त्ति बेमि॥
१. द्रष्टव्यम्-११५३ सूत्रस्य पादटिप्पणम् । २. X (क, ख, ग, च)।
३. • विज्जति (क, ख, छ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org