SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ चतुर्थ अध्ययन : षड्जीवनिका] [101 न समणुजाणेज्जा। जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि, न कारवेमि, करेंतं पि अन्नं न समणुजाणामि / तस्स भंते ! पडिक्कमामि निदामि गरहामि अप्पाणं वोसिरामि / तच्चे भंते ! महध्वए उवट्टिनो मि सव्वाश्रो अदिनादाणानो वेरमणं // 13 // [45] प्रहावरे चउत्थे भंते ! महब्बए मेहुणाओ वेरमणं / सव्वं भंते ! मेहुणं पच्चक्खामि, से दिव्वं वा, माणुस्सं वा, तिरिक्खजोणियं वा / नेव सयं मेहुणं सेवेज्जा, नेवऽन्नेहि मेहुणं सेवावेज्जा, मेहुणं सेवंते वि अन्ने न समणुजाणेजा। जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि, न कारवेमि, करेंतं पि अन्नं न समणुजाणामि / तस्स भंते ! पडिक्कमामि निदामि गरहामि अप्पाणं वोसिरामि / चउत्थे भंते ! महन्वए उवडिप्रोमि सव्वानो मेहुणाओ वेरमणं // 14 // [46] अहावरे पंचमे भंते ! महत्वए परिग्गहाओ वेरमणं / सव्वं भंते ! परिग्गहं पच्चक्खामि, से अप्पं वा, बहुं वा अणुवा, थूलं वा, चित्तमंतं वा, प्रचित्तमंतं वा / नेव सयं परिग्गहं परिगण्हेज्जा, नेवऽन्नेहिं परिग्गहं परिगेण्हावेज्जा, परिग्गहं परिगेण्हते वि अन्ने न समणुजाणेज्जा / जावज्जीवाए, तिविहं तिविहेणं, मणेणं वायाए कारणं; न करेमि, न कारवेमि, करेंतं पि अन्नं न समणुजाणामि। तस्स भंते ! पडिक्कमामि निदामि गरहामि अप्पाणं बोसिरामि / पंचमे भंते ! महन्वए उवढिओमि सवाओ परिग्गहाओ वेरमणं // 15 // [47] प्रहावरे छ? भंते ! वए राईभोयणाओ बेरमणं। सब्द भंते ! राईभोयणं पच्चक्खामि, से असणं वा, पाणं वा, खाइमं वा, साइमं वा / नेव सयं राई भुजेज्जा, नेवऽन्नेहि राई भुजावेज्जा, राई भुजते वि अन्ने न समणुजाणेज्जा। जावज्जीवाए, तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि, न कारवेमि, करेंतं पि अन्न न समणुजाणामि / तस्स भंते ! पडिक्कमामि निदामि गरहामि अप्पाणं वोसिरामि / छ? भंते ! वए उट्टिोमि सव्वाओ राईभोयणाओ वेरमणं / / 16 // * 0 अधिकपाठ--''से य मेहणे च उविहे पण्णते, त-दव्वतो रूवेस् वा रूवसहगतेसु वा दवे, खेत्ततो- उङ्कलोए वा, ग्रहोलोए वा, तिरियलोए वा; कालतो-दिया वा, रातो वा; भावतो-रागेण वा दोसेण वा, / " -अग. चूर्णि से गामे वा, नगरे वा, अरणे वा। से य परिग्गहे चउब्धिहे पण्णत्ते, त......." दव्वतो, खेत्ततो, कालतो, भावतो / दब्बतो सबदवे हि, खेत्ततो-सव्वलोए, कालतो-दिया वा रायो वा, भावतो-अप्पग्धे वा महग्धे वा // -अगस्त्य. चणि से त रातीभोयणे चतुविहे पण्णत्ते, त-दब्बतो खेत्ततो कालतो भावतो। दब्वतो असणे वा पाणे वा खादिमे वा सादिमे वा, खेत्ततो-समयखेत्ते, कालतो-राती। भावतो-तित्ते वा कड़ए वा, कसाए वा, अंबिले वा महरे वा लवणे वा। -अगस्त्य चणि / Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Stahanakvasi
Original Sutra AuthorShayyambhavsuri
AuthorMadhukarmuni, Shobhachad Bharilla, Pushpavati Mahasati
PublisherAgam Prakashan Samiti
Publication Year1985
Total Pages535
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy