________________ परिशिष्ट] [115 तहप्पगारे पुरिसज्जाते दंडमासी दंडगरुए दंडपुरक्खडे अहिते अस्सि लोयंसि अहिते परंसि लोयंसि। से दुक्खेति से सोयति एवं जूरेति तिप्पेति पिट्टेति परितप्पति / से दुक्खण-सोयण-जूरण-तिप्पण-पिट्टण-परितप्पण-वह-बंध-परिकिलेसानो अप्पडिविरते भवति / 4. एवामेव से इथिकामभोगेहि मुच्छिते गिद्धे गढिते अज्झोववन्ने जाव वासाई चउपंचमाई छहसमाणि वा अप्पतरो वा भुज्जतरो वा कालं भुजित्ता भोगभोगाई पसवित्ता वेरायतणाई संचिणित्ता 'बहूई कूराई' कम्माइं प्रोसन्नं संभारकडेण कम्मुणा से जहानामए अयगोलेति वा, सेलगोलेति वा, उदयंसि पक्खित्ते समाणे उदगतलमतिवतित्ता अहे धरणितलपतिद्वाणे भवति / एवामेव तहप्पगारे पुरिसज्जाते वज्जबहुले, धुतबहुले पंकबहुले, वेरबहुले, दंभ-नियडि-साइबहुले, अयसबहुले, अप्पत्तियबहुले, उस्सण्णं तसपाणघाती कालमासे कालं किच्चा धरणितलमतिवतित्ता आहे णरगतलपतिढाणे भवति / 5. ते णं गरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निच्चंधकारतमसा ववगयगह-चंद-सूर-नक्खत्त-जोइसपहा / मेद-वसा-मंस-रुहिर-पूयपड़ल-चिक्खिल्ललित्ताणुलेवणतला असुई बीसा परमदुन्धिगंधा काउ अगणिवण्णाभा कक्खडफासा दुरहियासा असुभा नरगा / असुभा नरयस्स वेदणाओ। नो चेव णं नरएसु नेरइया निहायति वा पयलायंति वा सुति वा रति वा धिति वा मति वा उवलभंति / ते णं तत्थ उज्जलं विउलं पगाढं कक्कसं कडुयं चंडं रुक्खं दुग्गं तिव्वं दुरहियासं नरएसु नेरइया निरयवेयणं पच्चणुभवमाणा विहरति / 6. से जहानामए रुक्खे सिया पवितग्गे जाते मूलच्छिन्ने अग्गे गुरुए जतो निन्न, जतो दुग्गं, जतो विसम, ततो पवडति / एवामेव तहप्पगारे पुरिसज्जाते गन्भातो गन्भं जम्मातो जम्मं मारातो मार दुक्खातो दुक्खं वाहिणगामिए नेरइए किण्हपक्खिते आगमेस्साणं दुल्लभबोधिते यावि भवति / ___7. किरियावादी यावि भवति, तं जहा-आहियवादी आहियपण्णे आहियदिट्ठी सम्मावादी नीयावादी संति परलोगवादी अस्थि इहलोगे, अत्थि परलोगे, अस्थि माता, अस्थि पिता, अस्थि अरहंता, अस्थि चक्कवट्टी, अस्थि बलदेवा, अस्थि वासुदेवा, अस्थि सुकडदुक्कडाणं फलवित्तिविसेसे। सुचिण्णा कम्मा सुचिण्णफला भवंति / दुषिण्णा कम्मा दुचिण्णफला भवंति, सफले कल्लाणपावए, पच्चायति जोवा, अत्यि निरयादि ह्व अस्थि सिद्धी। से एवंवादी एवंपण्णे एवंविट्ठीच्छंदरागमभिनिविठे आवि भवति / से य भवति महिच्छे जाव उत्तरगामिए नेरइए सुक्कपक्खिते आगमेस्साणं सुलभबोधिते यावि भवति / Jain Education International For Private & Personal Use Only www.jainelibrary.org