________________ 214] [जम्बूद्वीपप्राप्तिसूत्र सोहासणा सपरिवारा. एवं पासायपंतीमो (एत्थ पढमा पंती ते णं पासायवेडिसगा) एक्कतीसं जोषणाई कोसं च उद्ध उच्चत्तेणं, साइरेगाई अद्धसोलसजोअणाई प्रायामविक्खम्भेणं। बिइअपासायपंती ते णं पासायवर्डेसया साइरेगाई पद्धसोलसजोषणाई उ उच्चत्तेणं, साइरेगाइं अट्ठमाइं जोषणाई प्रायामविक्खम्भेणं / तइप्रपासायपंती ते गं पासायवडेंसया साइरेगाई अद्धटुमाइं जोअणाई उ उच्चत्तेणं, साइरेगाई श्रद्ध दुजोषणाई प्रायामविक्खम्भेणं, वण्णो सीहासणा सपरिवारा। तेसि णं मूलपासायडिसयाणं उत्तरपुरथिमे दिसोभाए एत्थ णं जमगाणं देवाणं सहाओ सुहम्मानो पण्णत्तानो। अद्धतेरस जोषणाई आयामेणं, छस्सकोसाइं जोप्रणाई विक्खम्भेणं, णव जोअणाई उद्धं उच्चत्तेणं, प्रणेगखम्भसयसण्णिविट्ठा सभावण्णओ, तासि गं समाणं सुहम्माणं तिदिसि तओ दारा पण्णत्ता। ते गं दारा दो जोअणाई उद्ध उच्चत्तेणं, जोअणं विक्खम्भेणं, तावइ चेव पवेसेणं, सेना वण्णओ जाव वणमाला। तेसि णं दाराणं पुरओ पत्ते 2 तो मुहमंडवा पण्णत्ता / ते णं मुहमंडवा अखत्तेरसजोषणाई आयामेणं, छस्सकोसाइं जोअणाई विक्खम्भेणं, साइरेगाई दो जोनणाई जुद्ध उच्चत्तेणं / (तासि णं सभाणं सुहम्माणं) दारा भूमिभागा य ति। पेच्छाघरमंडवाणं तं चेव पमाणं भूमिभागो मणिपेढिप्राओत्ति, ताओ णं मणिपेढिप्राओ जोअणं पायामविक्खम्भेणं, अद्धजोप्रणं बाहल्लेणं सव्वमणिमईया सोहासणा भाणिप्रवा।। - तेसि णं पैच्छाघरमंडवाणे पुरनो मणिपेढियानो पण्णताओ। तानो णं मणिपेढिमानो दो जोअणाई प्रायामविक्खम्भेणं, जोधणं बाहल्लेणं, सब्वमणिमईयो / तासि णं उप्पि पत्ते 2 तम्रो थूभा। ते णं थूभा दो जोषणाई उद्ध उच्चत्तेणं, दो जोषणाई अायामविक्खम्भेणं, सेआ संखतल जाव' अट्टमंगलया। तेसि णं थभाणं चउहिसि चत्तारि मणिपेढिाओ पग्णतायो / तानो णं मणिपेढिपात्रो जोब्रण आयामविक्खम्भेणं, अद्धजोप्रणं बाहल्लेणं, जिणपडिमाओ वत्तव्याओ। चेइअरुक्खाणे मणिपेढिओओं दो जोअणाई आयामविक्खम्भेणं, जोअणं बाहल्लेणं; चेइअ-रुक्ख-वण्णमोति। - तेसिणं चेइअ-रुक्खाणं पुरो तनो मणि-पेढिआओ पण्णत्ताओ। तामओ गं मणि-पेढिआनो जोगणं आयाम-विक्खम्भेणं, अद्धजोअणं बाहल्लेणं तासि णं उपि पत्ते 2 महिंदज्झया पण्णत्ता। ते ण अट्टमाइं जोअगाई उद्धं उच्चत्तेणं, अद्धकोसं उन्वेहेणं, प्रद्धर्कोस बाहल्लेग, वइरामयवट्ट वण्णओ वेइआवणसंडतिसोवाणतोरणा य भाणिअव्या / ::..:: तासि णं सभाणं सुहस्माणं छच्च मणोगुलिआसाहस्सोमो पण्णत्तानो, तं जहा-पुरस्थिमेणं दो साहस्सोमो पण्णलाओ, पच्चथिमेणं दो साहस्सोमो, दक्षिणेणं एगा साहस्सी, उत्तरेणं एगा। (तासु णं मोगुलिमासु बहवे सुवप्रणरुप्पमया फलगा पण्णत्ता। तेसि णं सुवण्णरुप्पमएसु फलगेसु. 1. देखें सूत्र संख्या 67 Jain Education International For Private & Personal Use Only www.jainelibrary.org