SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
26] [Prajñāpanasūtra] Ambīlarasaparṇatā vi mahurarasaparṇatā vi, phāso kakhkhaḍaphāsa-parṇatā vi mauyaphāsa-parṇatā vi garuyaphāsa-parṇatā vi lahuya-phāsa-parṇatā vi soyaphāsa-parṇatā vi usiṇaphāsa-parṇatā vi nidda-phāsa-parṇatā vi lukkha-phāsa-parṇatā vi 20 / [13-3] Jo samsthāna kī apekshā se-nyatra-samsthāna-parṇat hēṁ, ve varṇat:-kṛṣṇavarṇaparṇat hēṁ, nīlavarṇaparṇat bhī, raktavarṇaparṇat bhī, pīvavarṇaparṇat bhī aur śuklavarṇaparṇat bhī hote hēṁ. Gandhatah (ve) sugandh-parṇat bhī hote hēṁ aur dur-gandh-parṇat bhī. Rasat: (ve) tikta-rasaparṇat bhī hote hēṁ, kaḍarasaparṇat bho, kaṣāyarasaparṇat bhī, amlarasaparṇat bhī hote hēṁ aur madhurarasaparṇat bhī. Sparś kī apekshā se—(ve) karkaśasparśaparṇat bhī hote hē, mṛdusparśaparṇat bhī, gurūsparśaparṇat bhī, laghusparśaparṇat bhī, śītasparśaparṇat bhī aur uṣṇasparśaparṇat bhī tatha snigdhasparśaparṇat bhī hote hēṁ aur rūkhasparśaparṇat bhī // 20 // [4] Je saṇṭhāṇaśro cauraṁsaṁvāṇa-parṇatā te vaṇṇato kāla-vaṇṇaparṇatā vi nīla-vaṇṇaparṇatā vi lohi-ya-vaṇṇaparṇatā vi hālidda-vaṇṇaparṇatā vi sukkila-vaṇṇaparṇatā vi, gandh-mo sunbhi-gandh-parṇatā vi dubhi-gandh-parṇatā vi, rasato titta-rasaparṇatā vi kaḍu-ya-rasaparṇatā vi kaṣā-ya-rasaparṇatā vi ambīla-rasaparṇatā vi mahurara-saparṇatā vi, phāso kakhkhaḍa-phāsa-parṇatā vi mauyaphāsa-parṇatā vi garu-ya-phāsa-parṇatā vi lahu-ya-phāsa-parṇatā vi sīta-phāsa-parṇatā vi usiṇa-phāsa-parṇatā vi nidda phāsa-parṇatā vi lukkha-phāsa-parṇatā vi 20 / [13-4] Jo samsthāna se catur-asra-samsthāna-parṇat hēṁ, ve varga se kṛṣṇavarṇaparṇat bhī hote hēṁ, nīlavarṇaparṇat bhī, raktavarṇaparṇat bhī, pītavarṇaparṇat bhī aur śuklavarṇaparṇat bhī hote hēṁ. Gandh kī apekshā se—(ve) sugandh-parṇat bhī hote hēṁ aur dur-gandh-parṇat bhī. Ras kī apekshā se-(ve) tikta-rasaparṇat bhī hote hēṁ, kaṭurasaparṇat bhī, kaṣāyarasaparṇat bhī, amla rasaparṇat bhī hote hēṁ aur madhurarasaparṇat bhī. Sparś kī apekshā se-(ve) karkaśasparśaparṇat bhī hote hēṁ, mṛdusparśaparṇat bhī, gurūsparśaparṇat bhī, laghusparśaparṇat bho, śītasparśaparṇat bhī, uṣṇasparś-parṇat bhī aur snigdhasparś-parṇat bhī hote hēṁ, tatha rūkhasparśaparṇat bhī // 20 // [5] Je saṇṭhāṇato prāyatasaṇṭhāṇa-parṇatā te baṇṇato kāla-vaṇṇaparṇatā vi nīla-vaṇṇaparṇatā vi lohi-ya-vaṇṇaparṇatā vi hālidda-vaṇṇaparṇatā vi suvikala-vaṇṇaparṇatā vi, gandh-to subhi-gandh-parṇatā vi dubbhi-gandh-parṇatā vi, rasato titta-rasaparṇatā vi kaḍu-ya-rasaparṇatā vi kaṣā-ya-rasaparṇatā vi ambīla-rasaparṇatā vi mahurara-saparṇatā vi, phāso kakhkhaḍa-phāsa-parṇatā vi mauyaphāsa-parṇatā vi garu-ya-phāsa-parṇatā vi lahu-ya-phāsa-parṇatā vi sīta-phāsa-parṇatā vi usiṇa-phāsa-parṇatā vi nidda-phāsa-parṇatā vi lukkha-phāsa-parṇatā vi 20110015 / se taṁ rūvi-ya-jīva-paṇṇavaṇā. Se taṁ ajīva-paṇṇavaṇā. [13-5] Jo samsthāna kī apekshā se prāyatasaṃsthāna-parṇat hote hēṁ, ve varṇ se kṛṣṇavarṇaparṇat bhī hote hēṁ, nīlavarṇ-parṇat bhī, raktavarṇ-parṇat bhī, pītavarṇ-parṇat bhī aur śuklavarṇaparṇat bhī hote hēṁ. Gandh kī apekshā se—(ve) sugandh-parṇat bhī hote hēṁ aur dur-gandh-parṇat bhī. Ras kī apekshā se—(ve) tik
Page Text
________________ 26 ] [प्रज्ञापनासूत्र अंबिलरसपरिणता वि महररसपरिणता वि, फासओ कक्खडफासपरिणता वि मउयफासपरिणता वि गरुयफासपरिणता वि लहुयफासपरिणता वि सोयफासपरिणता वि उसिणफासपरिणता वि निद्धफासपरिणता वि लुक्खफासपरिणता वि 20 / [13-3] जो संस्थान की अपेक्षा से-न्यत्रसंस्थान-परिणत हैं, वे वर्णत:-कृष्णवर्णपरिणत हैं, नीलवर्णपरिणत भी, रक्तवर्णपरिणत भी, पीववर्णपरिणत भी और शुक्लवर्णपरिणत भी होते हैं। गन्धतः (वे) सुगन्धपरिणत भी होते हैं और दुर्गन्धपरिणत भी। रसत: (वे) तिक्तरसपरिणत भी होते हैं, कदरसपरिणत भो, कषायरसपरिणत भी, अम्लरसपरिणत भी होते हैं और मधररसपरिणत भी। स्पर्श की अपेक्षा से—(वे) कर्कशस्पर्शपरिणत भी होते है, मृदुस्पर्शपरिणत भी, गुरुस्पर्शपरिणत भी, लघुस्पर्शपरिणत भी, शीतस्पर्शपरिणत भी और उष्णस्पर्शपरिणत भी तथा स्निग्धस्पर्शपरिणत भी होते हैं और रूक्षस्पर्शपरिणत भी // 20 // [4] जे संठाणश्रो चउरंससंवाणपरिणता ते वण्णतो कालवण्णपरिणता वि नीलवण्णपरिणता वि लोहियवण्णपरिणता वि हालिद्दवण्णपरिणता वि सुक्किलवण्णपरिणता वि, गंधमो सुन्भिगंधपरिणता वि दुभिगंधपरिणता वि, रसतो तित्तरसपरिणता वि कडुयरसपरिणता वि कसायरसपरिणता वि अंबिलरसपरिणता वि महुररसपरिणता वि, फासतो कक्खडफासपरिणता वि मउयफासपरिणता वि गरुयफासपरिणता वि लहुयफासपरिणता वि सीतफासपरिणता वि उसिणफासपरिणता वि निद्ध फासपरिणता वि लुक्खफासपरिणता वि 20 / [13-4] जो संस्थान से चतुरस्रसंस्थानपरिणत हैं, वे वर्ग से कृष्णवर्णपरिणत भी होते हैं, नीलवर्णपरिणत भी, रक्तवर्णपरिणत भी, पीतवर्णपरिणत भी और शुक्लवर्णपरिणत भी होते हैं। गन्ध की अपेक्षा से—(वे) सुगन्धपरिणत भी होते हैं और दुर्गन्धपरिणत भी। रस की अपेक्षा से-(वे) तिक्तरसपरिणत भी होते हैं, कटुरसपरिणत भी, कषायरसपरिणत भी, अम्ल रसपरिणत भी होते हैं और मधुररसपरिणत भी। स्पर्श की अपेक्षा से-(वे) कर्कशस्पर्शपरिणत भी होते हैं, मृदुस्पर्शपरिणत भी, गुरुस्पर्शपरिणत भी, लघुस्पर्शपरिणत भो, शीतस्पर्शपरिणत भी, उष्णस्पर्श-परिणत भी और स्निग्धस्पर्श-परिणत भी होते हैं, तथा रूक्षस्पर्शपरिणत भी // 20 // [5] जे संठाणतो प्रायतसंठाणपरिणता ते बण्णतो कालवण्णपरिणता वि नीलवण्णपरिणता वि लोहियवण्णपरिणता वि हालिद्दवण्णपरिणता वि सुविकलवण्णपरिणता वि, गंधतो सुभिगंधपरिणता वि दुब्भिगंधपरिणता वि, रसतो तित्तरसपरिणता वि कडुयरसपरिणता वि कसायरसपरिणता वि अंबिलरसपरिणता वि महुररसपरिणता वि, फासतो कक्खडफासपरिणता वि मउयफासपरिणता वि गरुयफासपरिणता वि लहुयफासपरिणता वि सीतफासपरिणता वि उसिणफासपरिणता वि निद्धफासपरिणता वि लुक्खफासपरिणता वि 20110015 / से तं रूवियजीवपण्णवणा। से तं अजीवपण्णवणा। [13-5] जो संस्थान की अपेक्षा से प्रायतसंस्थानपरिणत होते हैं, वे वर्ण से--कृष्णवर्णपरिणत भी होते हैं, नीलवर्ण-परिणत भी, रक्तवर्ण-परिणत भी, पीतवर्ण-परिणत भी और शुक्लवर्णपरिणत भी होते हैं। गन्ध की अपेक्षा से-(वे) सुगन्ध-परिणत भी होते हैं और दुर्गन्ध-परिणत भी। रस की अपेक्षा से—(वे) तिक्तरसपरिणत भी होते हैं, कटुरस-परिणत भी, कषायरसपरिणत भी, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003483
Book TitleAgam 15 Upang 04 Pragnapana Sutra Stahanakvasi
Original Sutra AuthorShyamacharya
AuthorMadhukarmuni, Gyanmuni, Shreechand Surana, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1983
Total Pages1524
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy