SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
[298] [Prajñāpanāsūtra [2] Apājjattayavāluyappabhāpuḍhavi-neraiyāṇam bhanta! Kevatiyam kālam ṭhiti paṇṇattā? Go-yamā! Jahaṇṇeṇam anto-muhuttaṁ, ukkosenaṁ vi anto-muhuttaṁ / [338-2 Pra.] Bhagavan! Aparyāptak-bālukā-prabhā-pṛthvī ke nārakōṁ kī sthiti kitne kāl kī kahī gaī hai? [338-2 U.] Gautama! Jaghanya antarmūhurta kī aur utkriṣṭa bhī antarmūhurta kī hai. [3] Pajjatayavāluyappabhāpuḍhavi-neraiyāṇam bhanta! Kevatiyam kālam ṭhiti paṇṇattā? Go-yamā! Jahaṣṇeṇam tiṇi sāgarōvamāī anto-muttūṇāī, ukkosenaṁ satta sāgarōvamāī anto-muhuttūṇāī. [338-3 Pra.] Bhagavan! Paryāptak-vālukā-prabhā-pṛthvī ke nārakōṁ kī sthiti kitne kāl kī kahī gaī hai? [338-3 U.] Gautama! Jaghanya antarmūhurta kam tīn sāgarōpam kī aur utkriṣṭa antarmūhurta kam sāt sāgarōpam kī hai. 336. [1] Pankappabhāpuḍhavi-neraiyāṇam bhanta! Kevatiyam kālam ṭhitō paṇṇattā! Go-yamā! Jahaṇṇeṇam satta sāgarōvamāim, ukkosenaṁ dasa sāgarōvamāī. [336-1 Pra.] Bhagavan! Pankaprabhā-pṛthvī ke nairyikōṁ kī sthiti kitne kāl kī kahī gaī hai? [336-1 U.] Gautama! Jaghanya sāt sāgarōpam kī aur utkriṣṭa dasa sāgarōpam kī hai. [2] Apājjattayapankappabhāpuḍhavi-neraiyāṇam bhanta! Kevatiyam kālam ṭhiti paṇṇattā? Go-yamā! Jahaṇṇṇaṁ anto-muhuttaṁ, ukkosenaṁ vi anto-muttaṁ / [336-2 Pra.] Bhagavan! Aparyāptak-pankaprabhā-pṛthvī ke nairyikōṁ kī sthiti kitne kāl kī kahī gaī hai? [339-2 U.] Gautama! Jaghanya antarmūhurta kī aur utkriṣṭa bhī antarmūhurta kī hai. [3] Pajjatayapankappabhāpuḍhavi-neraiyāṇam bhanta! Kevatiyam kālam ṭhiti paṇṇattā? Go-yamā! Jahaṇṇeṇam satta sāgarōvamāī anto-muttūṇāī, ukkosenaṁ dasa sāgarōvamāī anto-muhṛttūṇāī. [339-3 Pra.] Bhagavan paryāptak-pankaprabhā-pṛthvī ke nārakōṁ kī sthiti kitne kāl kī kahī gaī hai? [339-3 U.] Gautama! Jaghanya antarmūhurta kam sāt sāgarōpam kī aur utkriṣṭa antamuhuhurta kam dasa sāgarōpam kī hai / 340. [1] Dhūmapbhāpuḍhavi-neraiyāṇam bhanta! Kevatiyam kālam ṭhiti paṇṇattā? Go-yamā! Jahaṇṇṇaṁ dasa sāgarōvamāī, ukkosenaṁ sattaras sāgarōvamāī /
Page Text
________________ 298] [प्रज्ञापनासूब [2] अपज्जत्तयवालुयप्पभापुढविनेरइयाणं भंते ! केवतियं कालं ठिती पण्णत्ता? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वि अंतोमुहुत्तं / [338-2 प्र.] भगवन् ! अपर्याप्तक-बालुकाप्रभापृथ्वी के नारकों की स्थिति कितने काल की कही गई है ? [338-2 उ.] गौतम ! जघन्य अन्तर्मुहूर्त की और उत्कृष्ट भी अन्तर्मुहूर्त की है। [3] पज्जत्तयवालुयप्पभापुढविनेरइयाणं भंते ! केवतियं कालं ठिती पण्णता? गोयमा ! जहष्णेणं तिणि सागरोवमाई अंतोमुत्तूणाई, उक्कोसेणं सत्त सागरोवमाई अंतोमुहुत्तूणाई। [338-3 प्र.] भगवन् ! पर्याप्तक-वालुकाप्रभापृथ्वी के नारकों की स्थिति कितने काल की कही गई है ? [338-3 उ.] गौतम ! जघन्य अन्तर्मुहूर्त कम तीन सागरोपम की और उत्कृष्ट अन्तर्मुहूर्त कम सात सागरोपम की है। 336. [1] पंकप्पभापुढविनेरइयाणं भंते ! केवतियं कालं ठितो पण्णत्ता! गोयमा ! जहण्णेणं सत्त सागरोवमाइं, उक्कोसेणं दस सागरोवमाई। [336-1 प्र.] भगवन् ! पंकप्रभापृथ्वी के नैरयिकों की स्थिति कितने काल की कही गई है ? [336-1 उ.] गौतम ! जघन्य सात सागरोपम की और उत्कृष्ट दस सागरोपम की है। [2] अपज्जत्तयपंकप्पभापुढविनेरइयाणं भंते ! केवतियं कालं ठिती पण्णता ? गोयमा ! जहण्णणं अंतोमुहत्तं, उक्कोसेण वि अंतोमुत्तं / [336-2 प्र.] भगवन् ! अपर्याप्तक-पंकप्रभापृथ्वी के नैरयिकों की स्थिति कितने काल की कही गई है ? [339-2 उ.] गौतम ! जघन्य अन्तर्मुहुर्त की और उत्कृष्ट भी अन्तर्मुहूर्त की है। [3] पज्जत्तयपंकप्पभापुढविनेरइयाणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं सत्त सागरोवमाई अंतोमुत्तूणाई, उक्कोसेणं दस सागरोवमाई अंतोमुहृत्तूणाई। [339-3 प्र.] भगवन् पर्याप्तक-पंकप्रभापृथ्वी के नारकों की स्थिति कितने काल की कही गई है ? [339-3 उ.] गौतम ! जघन्य अन्तर्मुहूर्त कम सात सागरोपम की और उत्कृष्ट अन्तमुहूर्त कम दस सागरोपम की है / 340. [1] धूमपभापुढविने रइयाणं भंते ! केवतियं कालं ठिती पण्णता ? गोयमा ! जहणणं दस सागरोवमाई, उक्कोसेणं सत्तरस सागरोवमाई / Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003483
Book TitleAgam 15 Upang 04 Pragnapana Sutra Stahanakvasi
Original Sutra AuthorShyamacharya
AuthorMadhukarmuni, Gyanmuni, Shreechand Surana, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1983
Total Pages1524
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy