________________ 108 ] [ राजप्रश्नीयसूत्र गिण्हंति, जाइं तत्थुप्पलाइं ताई गेण्हंति जाव (पउमाई, कुमुयाई, नलिणाई, सुभगाई, सोगंधियाई, पोंडरियाई, महापोंडरियाई) सयसहस्सपत्ताइं गिण्हंति / गिण्हिता जेणेव पुक्खरोदए समुद्दे तेणेव उवागच्छंति, उवागच्छित्ता पुक्खरोदयं गेण्हंति, जाई तत्थुप्पलाई सयसहस्सपत्ताई ताई जाव गिण्हति / गिहित्ता समयखेत्ते जेणेव भरहेरवयाई वासाई जेणेव मागहवरदाम-पभासाई तित्थाई तेणेव उवागच्छति, तेणेव उवागच्छित्ता तित्थोदगं गेण्हंति, गेण्हेत्ता तित्थमट्टियं गेण्हति / गेण्हित्ता जेणेव गंगा-सिंधु-रत्ता-रत्तवईयो महानईप्रो तेणेव उवागच्छंति, उवागच्छित्ता सलिलोदगं गेण्हंति, सलिलोदगं गेण्हित्ता उभगोकूलमट्टियं गेण्हति / ___ मट्टियं गेण्हिता जेणेव चुल्लहिमवंत-सिहरीवासहरपब्वया तेणेव उवागच्छति, तेणेव उवागच्छित्ता दगं गेण्हंति, सध्यतुयरे सव्वपुप्फे, सव्वगंधे, सव्वमल्ले, सवोसहिसिद्धस्थए गिण्हंति, गिहित्ता जेणेव पउमपुडरीयदहे तेणेव उवागच्छंति, उवागच्छित्ता दहोदगं गेण्हंति, गेण्हित्ता जाई तत्थ उप्पलाई जाव सयसहस्सपत्ताई ताइं गेण्हंति / गेण्हित्ता जेणेव हेमवएरवयाई वासाई जेणेव रोहिय-रोहियंसा-सुवण्णकूल-रुप्पकूलामो महाणईनो तेणेव उवागच्छंति, सलिलोदगं गेण्हत्ति, गेहिता उभयोकलमट्टियं गिण्हंति, गिहित्ता जेणेव सद्दावाति-वियडावातिपरियागा वट्टवेयड्डपध्वया तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे तहेव / जेणेव महाहिमवंतप्पिवासहरपध्वया तेणेव उवागच्छन्ति तहेव, जेणेव महापउम-महापुडरीयदहा तेणेव उवागच्छंति, उवागच्छित्ता बहोदगं गिण्हन्ति तहेव / जेणेव हरिवास-रम्मगवासाई जेणेव हरिकंत-नारिकताप्रो महाणईग्रो, तेणेव उवागच्छंति तहेव, जेणेव गंधावाइमालवंतपरियाया वट्टवेयड्डपब्वया तेणेव तहेव। जेणेव णिसढ-णीलवंतवासघरपव्वया तहेव, जेणेव तिगिच्छ-केसरिहायो तेणेव उवागच्छंति, उवागच्छित्ता तहेव / जेणेव महाविदेहे वासे जेणेव सीता-सीतोदामो महाणदीनो तेणेव तहेव / जेणेव सम्वचक्कट्टिविजया जेणेव सब्वमागह-वरदाम-पभासाई तित्थाई तेणेव उवागच्छंति, तेणेव उवागच्छित्ता तित्थोदगं गेण्हंति, गेण्हित्ता सध्वंतरणईपो जेणेव सव्ववक्खारपव्वया तेणेव उवागच्छंति, सव्वतूयरे तहेव / जेणेव मंदरे पव्वते जेणेव भहसालवणे तेणेव उवागच्छंति सव्वतूयरे सव्वपुप्फे सवमल्ले सम्वोसाहिसिद्धस्थए य गेण्हंति, गेण्हित्ता जेणेव गंदणवणे तेणेव उवागच्छंति, उवागच्छित्ता सम्वतूयरे जाव सम्वोसहिसिद्धत्थए य सरसगोसीसचंदणं गिण्हंति, गिण्हित्ता जेणेव सोमणसवणे तेणेव उवागच्छति सब्बतूयरे जाव सम्योसहिसिद्धत्थए य सरसगोसीसचंदणं च दिवं च सुमणदामं गिण्हंति, गिण्हित्ता जेणेव पंडगवणे तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे जाव सचोसहिसिद्धत्थए च सरसं च गोसीसचंदणं च दिव्वं च सुमणदामं ददरमलयसुगंधियगंधे गिण्हंति / . Jain Education International For Private & Personal Use Only www.jainelibrary.org