________________ 50 ] [ अन्तकृद्दशा तुमं देवाणुप्पिए ! णवण्हं मासाणं बहुपडिपुण्णाणं प्रद्धट्ठमाणराइं दियाणं विइक्कंताणं अम्ह कुलकेउं, कुलदीवं, कुलपब्वयं, कुलवडेंसयं, कुलतिलगं, कुलकित्तिकर, कुलणंदिकरं, कुलजसकरं, कुलाधारं, कुलापायवं, कुलविवद्धणकर, स कुमालपाणि-पायं, अहीणपडिपुण्णचिदियसरीरं, जाव ससिसोमाकार', कंतं, पियदसणं, स रूवं, देवकुमारसमप्पभं दारगं पयाहिसि / से वि य णं दारए उम्मुक्कबालभावे विण्णायपरिणयमित्ते जोव्वणगमणुपत्ते सरे वीरे विक्कते विस्थिण्ण-विउल-बल-वाहणे रज्जवई राया भविस्सइ / तं उराले णं तुमे जाव स मिणे दिठे, पारोग्गतुठि, जाव मंगलकारए णं तुमे देवी ! स विणे दिढे त्ति कटु भुज्जो भुज्जो अणुव्हेइ / देवई देवी वस देवस्स रणो अंतियं एयमट सोच्चा णिसम्म हठ्ठतुट्ठ० करयल० जाव एवं वयासी-"एवमेयं देवाणप्पिया ! तहमेयं देवाणुप्पिया! अवितहमेयं देवाणुप्पिया! प्रसविद्धमेयं देवाणुप्पिया! इच्छियमेयं देवाणप्पिया! पडिच्छियमेयं देवाणुप्पिया! इच्छियपडिच्छियमेयं देवाणुप्पिया ! से जहेयं तुझे वयह" त्ति कटु तं स विणं सम्म पडिच्छइ, पडिच्छित्ता वस देवेणं रण्णा प्रभणुण्णाया समाणी णाणामणि-रयणभत्तिचित्तानो भद्दासणाप्रो अभुठेइ, अभठित्ता अतुरियमचवल जाव गईए जेणेव सए सयणिज्जे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता सयणिज्जंसि णिसीयइ, णिसीइत्ता एवं वयासी-'मा मे से उत्तमे पहाणे मंगल्ले सविणे अण्णेहि पावस मिहिं पडिहम्मिस्सई' त्ति कटु देव-गुरुजणसंबद्धाहि पसस्थाहिं मंगल्लाहि धम्मियाहिं कहाहि सुविणजागरयं पडिजागरमाणी पडिजागरमाणी विहरइ। तए णं वसुदेवे राया पच्चूसकालसमयंसि कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं क्यासी"खिप्पामेव भो देवाणुप्पिया ! अलैंगमहाणिमित्त-सुत्तत्थधारए, विविहसत्थकुसले, सुविणलक्खणपाटए सद्दावेह / ' तए गं ते कोडुबियपुरिसा जाव पडिसुणित्ता वसुदेवस्स रण्णो अंतियाओ पडिणिक्खमंति पडिमिक्खमित्ता सिग्धं तुरियं चवलं चंडं वेइयं जेणेव सुविणलक्खणपाढगाणं गिहाई तेणेव उवागच्छति तेणेव उवागच्छित्ता ते सुविणलक्खणपाढए सद्दावेति / तए णं ते सुविणलक्खणपाठगा वसुदेवस्स रण्णो कोडुबियपुरिसे हिं सद्दाविया समाणा हट्टतुट्ट० पहाया कय० जाव सरीरा सिद्धत्थग-हरियालियकयमंगलमुद्धाणा सएहि सएहिं गेहेहितो णिग्गच्छति, णिग्गच्छित्ता जेणेव कण्हस्स रण्णो भवणवरवडेंसए तेणेव उवागच्छंति, उवागच्छित्ता करयल वसुदेवं जएणं विजएणं बद्धाति / तए णं ते सुविणलक्खणपाढगा वसुदेवेणं रण्णा वंदिय-पूइअ-सक्कारिप-सम्माणिया समाणा पत्तेयं पत्तेयं पुत्वण्णत्थेसु भद्दासणेस णिसीयंति / तए णं से वसुदेवे राया देवई देवि जवणियंतरियं ठावेइ, ठावेत्ता पुप्फ-फल पडिपुण्णहत्थे परेणं विणएणं ते सुविणलक्खणपाठए एवं वयासी-"एवं खलुदेवाणुप्पिया! देवई देवी अज्ज तंसि तारिसगंसि वासधरंसि जाव सीहं सुविणे पासित्ता णं पडिबुद्धर, तण्णं देवाणुप्पिया ! एयस्स पोरालस्स जाब के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइ ? तए णं सुविणलक्खणपाढगा वसुदेवस्स रण्णो अंतियं एयमटुं सोचा णिसम्म हट्टतुट्ठ० तं सुविणं ओगिण्हंति, प्रोगिण्हित्ता ईहं अणुप्पविसति, अणुप्पविसित्ता तस्स सुविणस्स अत्थोग्गहणं करेंति, तस्स० अण्णमण्णेणं सद्धि संचालेंति, संचालित्ता तस्स सुविणस्स लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा वसुदेवस्स रण्णो पुरनो सुविणसत्थाई उच्चारेमाणा उच्चारेमाणा एवं वयासि-"एवं खलु देवाणुप्पिया! अम्हं सुविणसत्थंसि बायालीसं सुविणा, तीसं महासुविणा, बावरि सव्वसुविणा विट्ठा / तत्थ णं देवाणुप्पिया ! तित्थयरमायरो वा चक्कट्टिमायरो वा तित्थयरंसि वा चक्कादृसि Jain Education International For Private & Personal Use Only www.jainelibrary.org