SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ 628 ] [ स्थानाङ्गसूत्र (णो महज्जुइए णो महाणुभागे णो महायसे गो महाबले णो महासोक्खे जो दूरंगतिए) णो चिरदितिए। __ जावि य से तत्थ बाहिरभंतरिया परिसा भवति, सावि य णं णो आढाति णो परिजाणाति मो महरिहेणं पासणेणं उवणिमंतेति, भासंपि य से भासमाणस्स जाव चत्तारि पंच देवा अणुत्ता चेव अब्भुट्ठति-मा बहुं देवे ! भासउ-भासउ / से णं ततो देवलोगानो पाउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता इहेव माणुस्सए भवे जाई इमाई कुलाई भवंति, तं जहा-अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्कुलाणि वा भिक्खागकुलाणि वा किवणकुलाणि वा, तहप्पगारेसु कुलेसु पुमत्ताए पच्चायाति / से णं तत्थ पुमे भवति दुरूवे दुवण्णे दुग्गंधे दुरसे दुफासे अणि? अकते अप्पिए अमणुण्णे अमणामे होणस्सरे दोणस्सरे अणिस्सरे प्रकंतस्सरे अप्पियस्सरे अमणुण्णस्सरे अमणामस्सरे अणाएज्जवयणे पच्चायाते। जावि य से तत्थ बाहिरभंतरिया परिसा भवति, सावि यणं णो श्राढाति णो परिजाणाति णो महरिहेणं आसणेणं उणिमंतेति, भासंपि य से भासमाणस्स जाव चत्तारि पंच जणा अणुत्ता चेव अब्भुट्ठति-मा बहुं अज्ज उत्तो ! भासउ-भासउ / मायो मायं कटु आलोचित-पडिक्कते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उबवत्तारो भवंति, तं जहा--महिड्डिएसु (महज्जुइएसु महाणुभागेसु महायसेसु महाबलेसु महासोक्खेसु दूरगतिएसु) चिरदितिएसु / से गं तत्थ देवे भवति महिटिए (महज्जुइए महाणुभागे महायसे महाबले महासोक्खे दूरंगतिए) चिरद्वितिए हार-विराइय-वच्छे कडक-तुडित-थंभित-भुए अंगद. कुडल-मट्ट-गंडतल-कण्णपीढधारी विचित्तहत्थामरणे विचित्तवत्थाभरणे विचित्तमालामउली कल्लाणगपवर-वत्थ-परिहिते कल्लाणग-'पवर-गंध-मल्लाणुलेवणधरे' मासुरबोंदी पलंब-वणमालधरे दिवेणं वण्णणं दिवेणं गंधेणं दिवेणं रसेणं दिवेणं फासेणं दिवेणं संघातेणं दिव्वेणं संठाणेणं दिवाए इड्डीए दिवाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिवाए अच्चीए दिव्वेणं तेएणं दिवाए लेस्साए दस दिसाम्रो उज्जोवेमाणे पभासेमाणे महयाहत-णट्ट-गीत-वादित-तंती-तल-ताल-तुडित-घण-मुइंग-पडुष्पवादित-रवेणं दिव्वाइं भोग भोगाइं भुजमाणे विहरइ / जावि य से तत्थ बाहिरब्भंतरिया परिसा भवति, सावि य णं पाढाइ परिजाणाति महरिहेणं पासणेणं उणिमंतेति, भासंपि य से भासमाणस्स जाव चत्तारि पंच देवा अणुत्ता चेव अभट्टतिबहुं देवे ! भासउ-भासउ। __ से णं ताओ देवलोगायो प्राउक्खएणं (भवक्खएणं ठितिक्खएणं अणंतरं चयं) चइत्ता इहेव माणस्सए भवे जाइं इमाई कुलाई भवंति---अड्ढाइं (दित्ताई विस्थिण्ण-विउल-भवण-सयणासण-जाणवाहणाई 'बहुधण-बहुजायरूव-रय याई प्रायोगयोग-संपउत्ताई विच्छड्डिय-पउर-भत्तपाणाई बहुदासीदास-गो-महिस-गवेलय-प्पभूयाई) बहुजणस्स अपरिभूताई, तहप्पगारेसु कुलेसु पुमत्ताए पच्चायाति / से णं तत्थ पुमे भवति सुरूवे सुवणे सुगंधे सुरसे सुफासे इ8 कंते (पिए मणुण्णे) मणामे अहीणस्सरे (अदीणस्सरे इहस्सरे कंतस्सरे पियस्सरे मणुण्णस्सरे) मणामस्सरे प्रादेज्जवयणे पच्चायाते। जावि य से तत्थ बाहिरभंतरिया परिसा भवति, सावि य णं आढाति (परिजाणाति महरिहेणं पासणेणं उणिमंतेति, मासंपि य से भासमाणस्स जाव चत्तारि पंच जणा अणुत्ता चेव अब्भुटुंति)-बहुं अज्जउत्ते ! भासउ-भासउ / Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003471
Book TitleAgam 03 Ang 03 Sthanang Sutra Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Shreechand Surana
PublisherAgam Prakashan Samiti
Publication Year1981
Total Pages827
LanguagePrakrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy