________________
-मोक्षधर्मपर्व, २७६/२
-उत्तराध्ययनसूत्र ९/३४
-धम्मपद ८/४
-उत्तराध्ययनसूत्र ९/४०
उत्तराध्ययन/४२ "सुसुखं बत जीवामि, यस्य मे नास्ति किंचन। मिथिलायां प्रदीप्तायां, न दह्यति किंचन ॥" "जो सहस्सं सहस्साणं, संगामे दुजए जिणे।
एगं जिणेज अप्पाणं, एस से परमो जओ॥" तुलना कीजिए
"यो सहस्सं सहस्सेन, संगामे मानुसे जिने ।
एकं च जेय्यमत्तानं स वे संगामजुत्तमो॥" "जो सहस्सं सहस्साणं, मासे मासे गवं दए।
तस्सावि संजमो सेओ, अदिन्तस्स वि किंचणं॥" तुलना कीजिए
"मासे मासे सहस्सेन यो यजेथ सतं समं । एकं च भावितत्तानं, मुहुत्तमपि पूजये॥ सा येव पूजना सेय्यो यं चे वस्ससतं हुतं । यो च वस्ससतं जन्तु अग्गिं परिचरे बने ॥ एकं च भावितत्तानं, मुहुत्तमपि पूजये। सा येव पूजना सेय्यो यं चे वस्ससतं हुतं ॥" "यो ददाति सहस्राणि, गवामश्वशतानि च।
अभयं सर्वभूतेभ्यः, सदा तमभिवर्तते ॥" "मासे मासे तु जो बालो, कुसग्गेण तु भुंजए।
न सो सुयक्खायधम्मस्स, कलं अग्घइ सोलसिं॥" तुलना कीजिए
"मासे मासे कुसग्गेन, बाला भुंजेथ भोजनं।
न सो संखतधम्मानं, कलं अग्घति सोलसिं॥" "अटुंगुप्रेतस्स उपोसथस्स, कलं पि ते नानुभवंति सोलसिं।" "सुवण्णरुष्पस्स उ पव्वया भवे, सिया हु केलाससमा असंखया।
नरस्स लुद्धस्स न तेहिं किंचि, इच्छा उ आगाससमा अणन्तिया॥" तुलना कीजिए
"पर्वतोपि सुवर्णस्य, समो हिमवता भवेत् ।
नालं एकस्य तद् वित्तं, इति विद्वान् समाचरेत् ॥" "पुढली साली जवा चेव, हिरण्णं पसुभिस्सह। पडिपुण्णं नालमेगस्स, इइ विज्जा तवं चरे॥"
-धम्मपद ८७,८
-शान्तिपर्व २९८/५
-उत्तराध्ययनसूत्र ९/४४
-धम्मपद ५/११ -अंगु. नि., पृष्ठ २२१
-उत्तराध्ययन. ९/४८
-दिव्यावदान, पृष्ठ २२४
-उत्तराध्ययनसूत्र ९/४९