________________
नवमं अज्झयणं : विणयसमाही नौवां अध्ययन : विनयसमाधि तइओ उद्देसो : तृतीय उद्देशक
विनीत साधक की पूज्यता
४९२. आयरियऽग्गिमिवाऽऽहियग्गी,
सुस्सूसमाणो पडिजागरेज्जा । आलोइयं इंगियमेव णच्चा,
जो छंदमाराहयई, स पुज्जो ॥१॥ विणयं पउंजे,
सुस्सूसमाणो परिगिज्झ वक्कं । जहोवइट्ठ अभिकखमाणो
४९३. आयारमट्ठा
४९४. इणि
पाठान्तर- पडिगिज्झ ।
गुरुं तु नाssसाययई, स पुज्जो ॥२॥ विणयं पउंजे,
डहरा वि य जे परियायजेट्ठा । = नियत्तणे वट्टइ सच्चवाई,
x ओवायवं वक्ककरे, स पुज्जो ॥३॥
४९५. अन्नाय - उंछं
चरई विसुद्धं, जवणट्टया समुयाणं च निच्चं । अलद्धयं नो परिदेवएज्जा,
=
४९६. संथार + सेज्जाऽऽसण- भत्त-पाणे,
जो
धुं न विकत्थईस पुज्जो ॥ ४ ॥
अपिच्छया अइलाभे वि संते । एवमप्पाणऽभितोसज्जा,
संतोसपाहन्न - रए, स पुज्जो ॥५॥
नीअत्तणे ।
x उवायवं । विकत्थइ, विकंथयई ।
+ सिज्झाऽऽसण |