________________
पंचम अध्ययन : पिण्डैषणा
आहार - ग्रहण - विधि निषेध
४२.
ग्रहणैषणा-विधि
१०९. तत्थ से चिट्टमाणस्स आहरे पाण- भोयणं । अकप्पियं न गेहेज्जा पडिगाहेज्ज कप्पियं ॥ २७ ॥ ११०. आहंरती सिया तत्थ परिसाडेज्ज भोयणं ।
देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ २८ ॥ १११. सम्मद्दपाणी पाणाणि बीयाणि हरियाणि य । असंजमकरिं नच्चा, तारिसं परिवज्जए ॥ २९॥ ११२. साहुटु निक्खिवित्ताणं सच्चित्तं घट्टियाण य । तहेव समणट्ठाए उदगं संपणोल्लिया ॥ ३० ॥ पाण- भोयणं । कप्पइ तारिसं ॥ ३१ ॥ भायणेण वा । कपइ तारिसं ॥ ३२ ॥
११३. ओगाहइत्ता चलइत्ता आहरे देंतियं पडियाइक्खे, न मे
११४. पुरेकम्मेण हत्थेण दव्वीए देंतियं पडियाइक्खे, न मे ११५. *उदओल्लेण हत्थेण दव्वीए भायणेण वा । देंतियं पडियाइक्खे, न मे कप्पइं तारिसं ॥ ३३ ॥ ११६. ससिणिद्धेण हत्थेण दव्वीए भायणेण वा ।
देंतियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ ३४ ॥ ११७. ससरक्खेण हत्थेण दव्वीए भायणेण वा । देंतियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ ३५ ॥ ११८. मट्टियागण हत्थेण दव्वीए भायणेण वा । देंतियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ ३६ ॥ भायणेण वा ।
कप्पइ तारिसं ॥ ३७॥
११९. ऊसगतेण हत्थेण दव्वीए देंतियं पडियाइक्खे, न मे
१२०. हरितालगतेण हत्थेण दव्वीए भायणेण वा ।
देंतियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ ३८ ॥
१५९
(घ) सिणाण लोगं वच्चसंलोगं । संलोगं जत्थ ठिएण हि दीसंति ते वा तं पासंति । — जिन. चूर्णि, पृ. १७७ (ङ) अ.चू., पृ. १०७ (च) जिन. चू., पृ. १७७ (छ) हारि. वृत्ति, पत्र १६८