________________
चित्तसमाधि के दस स्थान
पांचवीं दशा
सुयं मे आउ ! ते भगवया एवमक्खायं
इह खलु थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणा पण्णत्ता ।
प० – कयरा खलु ताइं थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणा पण्णत्ता ?
-
उ० – इमाई खलु ताइं थेरेहिं भगवंतेहिं दस चित्तसमाहिठाणा पण्णत्ता, तं जहाते काणं तेणं समएणं वाणियग्गामे नगरे होत्था । एत्थ नगरवण्णओ भाणियव्वो । तस्स जं वाणियग्गामस्स नगरस्स बहिया उत्तर- - पुरच्छिमे दिसीभाए दूतिपलासए णामं चेइ होत्था । चेइयवण्णओ भाणियव्वो ।
जियसत्तू राया । तस्स धारणी नामं देवी । एवं समासरणं भाणियव्वं जावपुढविसिलापट्टए । सामी समोसढे । परिसा निग्गया । धम्मो कहिओ । परिसा पडिगया ।
अज्जो ! इति समणे भगवं महावीरे समणा निग्गंथा य निग्गंथीओ य आमंतित्ता एवं
वयासी
इह खलु अज्जो ! निग्गंथाणं वा निग्गंथीणं वा इरियासमियाणं, भासासमियाणं, एसणासमियाणं, आयाण-भंड-मत्त - निक्खेवणा-समियाणं, उच्चार- पासवण - खेल-सिंघाणजल्लपारिट्ठवणियासमियाणं, मणसमियाणं, वयसमियाणं, कायसमियाणं, मणगुत्तीणं, वयगुत्तीणं, कायगुत्तीणं गुत्तिंदियाणं, गुत्तबंभयारीणं, आयट्ठीणं, आयहियाणं, आयजोईणं, आयपरक्कमाणं, पक्खियपोसहिएसु समाहिपत्ताणं झियायमाणाणं इमाई दस चित्तसमाहिठाणाई असमुप्पण्णपुव्वाइं समुप्पज्जेज्जा, तं जहा
१. धम्मचिंता वा से असमुप्पण्णपुव्वा समुप्पज्जेज्जा, सव्वं धम्मं जाणित्तए । २. सण्णिजाइसरणेणं सण्णिणाणं वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा, अप्पणी पोराणियं जाई सुमरित्तए ।
३. सुमिणदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा अहातच्चं सुमिणं पात्तिए । ४. देवदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा, दिव्वं देवंड्डुिं दिव्वं देवजुइं दिव्वं देवाणुभावं पात्तिए ।
५. ओहिणाणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा, ओहिणा लोगं जाणित्तए। ६. ओहिदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा, ओहिणा लोयं पासित्तए ।