________________
२० ]
[ निरयावलिकासूत्र
श्रेणिक द्वारा भर्त्सना
१७. तए णं सा दासचेडी चेल्लाए देवीए एवं वुत्ता समाणी करयलं ( जाव) कट्टु चेल्लणाए देवीए एयमट्ठं विणएणं पडिसुणेइ, पडिसुणेत्ता तं दारगं करयलपुडेणं गिण्हइ, गिण्हेत्ता जेणेव असोगवणिया तेणेव उवागच्छइ, उवागच्छित्ता तं दारगं एगन्ते उक्कुरुडियाए उज्झिएणं समाणेणं सा असोगवणिया उज्जोविया यावि होत्था ।
तणं से सेणिए राया इमीसे कहाए लद्धट्ठे समाणे, जेणेव असोगवणिया तेव उवागच्छइ, उवागच्छित्ता तं दारंग एगन्ते उक्कुरुडियाए उज्झियं पासेड़, पासित्ता आसुरुते (जाव ) मिसिमिसेमाणे तं दारगं करयलपुडेणं गिण्हइ, गिण्हत्ता जेणेव चेल्लणा देवी, तेणेव उवागच्छइ, उवागच्छित्ता चेल्लणं देविं उच्चावयाहिं आओसणहिं आओसइ, आओसित्ता उच्चावयाहिं निब्भच्छणाहिं निब्भच्छे । एवं उद्धंसणाहिं उद्धंसेइ, उद्धंसित्ता एवं वयासी - ' किस्स णं तुमं मम पुते गते उक्कुरुडिया उज्झावेसि' त्ति कट्टु चेल्लणं देविं उच्चावयसवहसावियं करेइ, करेत्ता एवं वयासी – तुमं णं देवाणुप्पिए, एयं दारगं अणुपुव्वेणं सारक्खमाणी संवड्ढेहि ।
तणं सा चेल्लणा देवी सेणिएणं रन्नाएवं वुत्ता समाणी लज्जिया विलिया विड्डा करयलपरिग्गहियं सेणियस्स रन्नो विणएणं एयमठ्ठे पडिसुणेइ, पडिसुणेत्ता तं दारगं अणुपुव्वेणं सारक्खमाणी संगोवेमाणी संवड्ढे ।
तणं तस्स दारगस्स एगन्ते उक्कु रुडियाए उज्झिज्जमाणस्स अग्गंगुलिया कुक्कुडपिच्छएणदूमिहा यावि होत्था, अभिक्खणं पूयं च सोणियं च अभिनिस्सवइ । तए णं से दारवेयणाभिभूए समाणे महया सद्देणं आरसइ । तए णं सेणिए राया तस्स दारगस्स आरसियसद्दं सोच्चा निसम्म जेणेव से दारए तेणेव उवागच्छइ, उवागच्छित्ता तं दारगं करयलपुडेणं गिण्हइ, गिoिहत्ता तं अग्गंगुलियं आसयंसि पक्खिवइ, पक्खिवित्ता पूयं च सोणियं च आसएणं आमुसेइ । तणं से दारा निव्वुए निव्वेयणे तुसिणीए संचिट्ठइ । ताहे वि य णं से दारए वेयणाए अभिभूए समाणे महया महया सद्देणं आरसइ, ताहे वि य णं सेणिए राया जेणेव से दारए तेणेव उवागच्छइ, उवागच्छित्ता तं दारगं करयलपुडेणं गिण्हइ तं चेव ( जाव) निव्वेयणे तुसिणीए संचिट्ठा ।
तए णं तस्स दारगस्स अम्मापियरो तइए दिवसे चन्दसूरदरिसणियं करेंति ( जाव ) संपत्ते बारसाहे दिवसे अयमेयारूवं गुणणिप्फन्नं नामधेज्जं करेंति - 'जहा णं अम्हं इमस्स दारगस्स एगन्ते उक्कुरुडियाए उज्झिज्जमाणस्स अंगुलिया कुक्कुडपिच्छएणं दूमिया, तं होउ णं अम्हं इमस्स दारगस्स नामधेज्जं कूणिए ।' तए णं तस्स दारगस्स अम्मापियरो नामजं करेंति 'कूणिय' त्ति । तए णं तस्स कूणियस्स आणुपुव्वेणं ठिइवडियं च, जहा मेहस्स (जाव) उप्पिं पासायवरगए विहरइ । अट्ठओ दाओ ।
१८. तत्पश्चात् उस दास चेटी ने चेलना देवी की इस आज्ञा को सुन कर दोनों हाथ जोड़ यावत् चेलना देवी की इस आज्ञा को विनयपूर्वक स्वीकार किया । स्वीकार करके उस