________________
३४०]
[जम्बूद्वीपप्रज्ञप्तिसूत्र जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ। तया णंइहगयस्स मणुसस्स सीआलीसाए जोअणसहस्सेहिं छण्णउइए जोअणेहिं तेत्तीसाए सट्ठिभागेहिं जोअणस्स सट्ठिभागं च एगसट्ठिआ छेत्ता दोहिं चुण्णिआभागेहिं सूरिए चक्खुप्फास हव्वमागच्छति।
एवं खलु एतेणं उवाएणं णिक्खममाणे सूरिए तयाणंतराओ मंडलाओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकमाणे अट्ठारस-अट्ठारस सट्ठिभागे जोअणस्स एगमेगे मंडले मुहुत्तगई। अभिवुड्डेमाणे अभिवुड्डेमाणे चुलसीइं जोअणाइं पुरिसच्छायं णिव्वुड्डेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ। ___जया णं भंते ! सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं चरइ, तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?
गोयमा ! पंच-पंच जोअणसहस्साई तिण्णि अपंचुत्तरे जोअणसए पण्णरस य सठ्ठिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ। तया णं इहगयस्स मणुसस्स एगतीसाए जोअणसहस्सेहिं अट्ठहिं ए एगत्तीसेहिं जोअणसएहिं तीसाए अ सट्ठिभाएहिं जोअणस्स सूरिए चक्खुप्फासं हव्वमागच्छइ त्ति एस णं पढमे छम्मासे। एस णं पढमस्स छम्मासस्स पज्जवसाणे। से सूरिए दोच्चे छम्मासे अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ।
जया णं भंते ! सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णंच एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?
गोयमा ! पंच-पंच जोअणसहस्साई तिण्णि अ चउरुत्तरे जोअणसए सत्तावण्णं च सट्ठिभाए जोअणस्स मुहुत्तेणं गच्छइ। तया णं इहगयस्स मणुसस्स एगत्तीसाए जोअणसहस्सेहिं णवहिं असोलसुत्तरेहिं जोअणसएहिं इगुणालीसाए अ सट्ठिभाएहिं जोअणस्स सट्ठिभागं च एगसद्विधा छेत्ता सट्ठिए चुण्णिआभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छइत्ति।से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ।
___ जया णं भंते ! सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ? ।
गोयमा ! पंच-पंच जोअणसहस्साइं तिण्णि अचउरुत्तरे जोअणसए इगुणालीसं च सट्ठिभाए जोअणस्स एगमेगेणं मुहत्तेणं गच्छइ।तयाणं इहगयस्स मणुसस्स एगाहिएहिं बत्तीसाए जोअणसहस्सेहिं एगूणपण्णाए असट्ठिभाएहिं जोअणस्स सट्ठिभागं च एगसट्ठिधा छेत्ता तेवीसाए चुण्णिआभाएहिं सूरिए चक्खुप्फासं हव्वमागच्छइ त्ति।
एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे २ अट्ठारस २ सट्ठिभाए जोअणस्स एगमेगे मंडले मुहत्तगई निवेड्डेमाणे २ सातिरेगाई पंचसीतिं २ जोअणाइं पुरिसच्छायं अभिवद्धेमाणे २ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ। एस णं दोच्चे छम्मासे। एस णं दोच्चस्स छम्मासस्स पज्जवसाणे। एस णं आइच्चे