________________
पञ्चम वक्षस्कार ]
[२९७
पडिणिक्खमइ २ त्ता जेणेव सभाए सुहम्माए, मेघोघरसिअगंभीरमहुरयरसद्दा, जोअणपरिमंडला, सुघोसा, घण्टा, तेणेव उवागच्छइ २त्ता मेघोघरसिअगंभीरमहुरयरसद्दं, जोअण- परिमंडलं, सुघो घण्टं तिक्खुत्तो उल्लालेइ । तए णं तीसे मेघोघरसिअगंभीरमहुरयर- सद्दाए, जोअण - परिमंडलाए, सुघोसाए घण्टाए तिक्खुत्तो उल्लालिआए समाणीए सोहम्मे कप्पे अण्णेहिं एगूणेहिं बत्तीसविमाणावाससयसहस्सहिं, अण्णाई एगूणाई बत्तीसं घण्टासयसहस्साइं जमगसमगं कणकणारावं काउं पयत्ताई हुत्था इति । तए णं सोहम्मे कप्पे पासायविमाणनिक्खुडावडिअसद्दसमुट्ठिअघण्टापडेंसुआसयसहस्ससंकुले जाए आवि होत्था इति ।
तए णं तेसिं सोहम्मकप्पवासीणं, बहूणं वेमाणियाणं देवाण य देवीण य एगन्तरइपसत्तणिच्चपमत्तविसयसुहमुच्छिआणं, सूसरघण्टारसिअविउलबोलपूरिअ - चवल - पडिबोहणे कए समा घोसणकोऊहलदिण्ण-कण्णएगग्गचित्तउवउत्तमाणसाणं से पायत्ताणीआहिवई देवे तंसि घण्टारवंसि निसंतपडिसंतंसि समाणंसि तत्थ तत्थ तहिं २ देसे महया-महया सद्देणं उग्घोसेमाणे २ एवं वयासीति - ' हन्त ! सुणंतु भवंतो बहवे सोहम्मकप्पवासी वेमाणिअदेवा देवीओ अ सोहम्मकप्पवइणो इणमो वयणं हिअसुहत्थं - अणणवेवइ णं भो (सक्कस्स देविंदस्स देवरण्णो ) अंतिअं पाउब्भवहत्ति। तए णं ते देवा देवीओ अ एयमट्ठे सोच्चा हट्टतुट्ठहिअया ' अप्पे आ वन्दणवत्तिअं, एवं पूअणवत्तिअं, सक्कारवत्तिअं, सम्माणवत्तिअं दंसणवत्तिअं, जिणभत्तिरागेणं, अप्पेगइआ तं जीअमेअं एवमादि ति कट्टु जाव र पाउब्भवंति त्ति ।
१
तसे सक्के देविंदे, देवराया ते वेमाणिए देवे देवीओ अ अकाल-परिहीणं चेव अंतिअं पाउब्भवमाणे पासइ २ त्ता हट्ठे पालयं णामं अभिओगिअं देवं सद्दावेइ २ त्ता एवं वयासीखिप्पामेव भो देवाणुप्पिआ ! अणेगखम्भसयसण्णिविट्टं, लीलट्ठिय-सालभंजिआकलिअं, ईहामिअउसभतुरगणरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं, खंभुग्गयवइवङ्गेआपरिगयाभिरामं, विज्जाहरजमलजुअलजंतजुत्तं पिव, अच्ची - सहस्समालिणीअं, रूवगसहस्सकलिअं, भिसमाणं, भिब्भिसमाणं, चक्खुल्लो अणलेसं, सुहफासं, सस्सिरीअरूवं, घण्टावलिअमहुरमणहरसरं, सुहं, कन्तं, दरिसणिज्जं, णिउणोविअमिसिमिसिंतमणिरयणघंटि आजालपरिक्खित्तं, जोयणसहस्सवित्थिण्णं, पञ्चजोअणसयमुव्विद्धं, सिग्घं, तुरिअं जइणणिव्वाहिं, दिव्वं जाणविमाणं विउव्वाहि २ त्ता एअमाणत्तिअं पच्चप्पिणाहि ।
[१४८] उस काल, उस समय शक्र नामक देवेन्द्र - देवों के परम ईश्वर - स्वामी, देवराज - देवों में सुशोभित, वज्रपाणि— हाथ में वज्र धारण किए, पुरन्दर - पुर-असुरों के नगरविशेष के दारक- विध्वंसक, शतक्रतु- पूर्व जन्म में कार्तिक श्रेष्ठी के भव में सौ बार श्रावक की पंचमी प्रतिमा के परिपालक, सहस्राक्ष -. हजार आँखों वाले - अपने पाँच सौ मन्त्रियों की अपेक्षा हजार आँखों वाले, मघवा - मेघों के-बादलों के
१. देखें सूत्र संख्या ४४ २. देखें सूत्र यही