________________
चतुर्थ वक्षस्कार]
[२२१ गोयमा ! णीलवंतस्स वासहरपव्वयस्स दक्खिणिल्लाओ चरिमन्ताओ अट्ठजोअणसए चोत्तीसे चत्तारि अ सत्तमाए जोअणस्स अवाहाए सीआए महाणईए उभओ कूले एत्थ णं जमगाणामं दुवे पव्वया पण्णत्ता। जोअणसहस्सं उर्दू उच्चत्तेणं, अड्डाइज्जाइं जोअणसयाई उव्वेहेणं, मूले एगं जोअणसहस्सं आयामविक्खम्भेणं, मज्झे अद्धट्ठमाणि जोअणसयाई आयामविक्खम्भेणं, उवरिपंच जोअणसयाइं आयामविक्खम्भेणं।मूले तिण्णि जोअणसहस्साई एगं च बावटुं जोअणसयं किंचिविसेसाहिअंपरिक्खेवेणं, मज्जे दो जोअणसहस्साई तिण्णि वावत्तरे जोअणसए किंचिविसेसाहिए परिक्खेवेणं, उवरिं एगंजोअणसहस्सं पञ्च य एकासीए जोअणसए किंचिविसेसाहिए परिक्खेवेणं। मूले विच्छिण्णा, मज्झे संखित्ता, उप्पिं तणुआ, जमगसंठाणसंठिआ सव्वकणगामया, अच्छा, सण्हा। पत्तेअं २ पउमवरवेइआपरिक्खित्ता पत्तेअं २ वणसंडपरिक्खित्ता। ताओ णं पउमवरवेइआओ दो गाउआई उद्धं उच्चत्तेणं, पञ्च धणुसयाई विक्खम्भेणं, वेइआ-वणसण्ड-वण्णओ भाणिअव्वो।
तेसि णं जमगपव्वयाणं उप्पिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव ' तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं दुवे पासायवडेंसगा पण्णत्ता। ते णं षासायवडेंसगा बावटुिं जोअणाइं अद्धजोअणं च उद्धं उच्चत्तेणं, इक्कतीसं जोअणाई कोसं च आयाम-विक्खंभेणं पासायवण्णओ भाणिअव्वो, सीहासणा सपरिवारा ( एवं पासायपंतीओ)। एत्थ णं जमगाणं देवाणं सोलसण्हं आयरक्खदेवसाहस्सीणं सोलसभद्दासणसाहस्सीओ पण्णत्ताओ।
से केणटेणं भंते ! एवं वुच्चइ जमग-पव्वया जमग-पव्वया ?
गोयमा ! जमग-पव्वएसुणं तत्थ २ देसे तहिं तहिं बहवे खुड्डाखुड्डियासु वावीसु जाव' विलपंतियासु बहवे उप्पलाइं जाव ३ जमगवण्णाभाई, जमगा य इत्थ दुवे देवा महिडिया, तेणं तत्थ चउण्हं सामाणिअ-साहस्सीणं (चउण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणिआणं, सत्तण्हं अणिआहिवईणं, सोलसण्हं आयरक्ख-देवसाहस्सीणं मज्झगए पुरापोराणाणं सुपरक्कंताणं सुभाणं, कल्लाणाणं कडाणं कम्माणं कल्लाण-फल-वित्तिविसेसं पच्चणुभवमाणा) भुंजमाणा विहरंति, से तेणटेणं गोयमा ! एवं वुच्चइ-जमगपव्वया २ अदुत्तरं च णं सासए णामधिज्जे जाव जमगपव्वया २।।
कहि णं भंते ! जमगाणं देवाणं जमिगाओ रायहाणीओ पण्णत्ताओ?
गोयमा ! जम्बूद्दीवे दीवे मन्दरस्स पव्वयस्स उत्तरेणं अण्णंमि जम्बूद्दीवे २ बारस जोअणसहस्साइं ओगाहित्ता एत्थणंजमगाणं देवाणंजमिगाओ रायहाणीओ पण्णत्ताओ।बारसजोअण
१. देखें सूत्र संख्या ६ २. देखें सूत्र संख्या ७८ ३. देखें सूत्र संख्या ७४