SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ [ प्रज्ञापना सूत्र १८४] देवों तथा उनके परिवारों एवं उनके चन्द्र, सूर्य नामक दो इन्दों के स्थानों, उनकी प्रकृति, विशेषता, प्रभुता एवं ऐश्वर्य आदि की प्ररूपणा की गई है। सर्व वैमानिक देवों के स्थानों की प्ररूपणा १९६. कहि णं भंते! वेमाणियाणं देवाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते! माणिया देवा परिवसंति ? गोयमा! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो उड्ढं चंदिम-सूरियगह-णक्खत-तारारूवाणं बहूई जोयणसताई बहूइं जोयणसहस्साइं बहूई जोयणसयसहस्साईं बहुगीओ जोयणकोडीओ बहुगीओ जोयणकोडाकोडीओ उड्ढं दूरं उप्पइत्ता एत्थ णं सोहम्मीसाणसर्णकुमार- माहिंद- बंभलोय-लंतग-महासुक्क - सहस्सार- आणय - पाणय- आरण-अच्चुत- गेवेज्जअणुत्तरेसु एत्थ णं वेमाणियाणं देवाणं चउरासीइ विमाणावाससतसहस्सा सत्ताणउङ्गं च सहस्सा तेवीसं च विमाणा भवतीति मक्खातं । ते णं विमाणा सव्वरतणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पभा सस्सिरीया सउज्जोया पासादीया दरिसणिज्जा अभिरुवा पडिरूवा । एत्थ णं वेमाणियाणं देवाणं पज्जत्ताऽपज्जत्ताणं ठाणा पन्नत्ता । तिसु वि लोयस्स असंखेज्जइभागे । तत्थ णं बहवे वेमाणिया देवा परिवसंति । तं जहा— सोहम्मीसाण - सणकुमार - माहिंद-बंभलोगलंतग-महासुक्क - सहस्सार- आणय- पाणय- आरण - ऽच्चय- गेवेज्जगा - ऽणुत्तरोववाइया देवा । मग १ - महिस २ - वराह ३ - सीह ४ - छगल ५- दद्दुर ६ - हय ७-गयवइ ८ - भुयग ९ - खग्ग १० - उसभंक ११ - विडिम १२ - पागडियचिंधमउडा पसढिलवरमउड-किरीडधारिणो वरकुंडलुज्जोइयाणणा मउडदित्तसिरया रत्ताभा पउमपम्हगोरा सेया सुहवण्ण-गंध फासा उत्तमवेउव्विणो पवरवत्थ-गंध-मल्लाणुलेवणधरा महिड्डीया महाजुइया महायसा महाबला महाणुभागा महा हारविराइयवच्छा कडय-तुडियथंभियभुया अंगद - कुंडल - मट्टगंडतलकण्णपीढधारी विचित्तहत्था - भरणा विचित्त-माला - मउली कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाऽणुलेवणा भासरबोंदी पलंबवणमालधरा-दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जतीए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेणं दिव्वाए लेस्साए दस दिसाओ उज्जोवेमाणा पभासेमाणा । ते णं तत्थ साणं साणं विमाणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं तायत्तीसगाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं सपरिवाराणं साणं साणं परिसाणं साणं साणं अणियाणं साणं साणं अणियाधिवतीणं साणं साणं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं (क) प्रज्ञापनासूत्र मलय. वृत्ति, पत्रांक ९९ (ख) पण्णवणासुत्तं भा. १ (मूलपाठ) पृ. ६७-६८ १.
SR No.003456
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Stahanakvasi
Original Sutra AuthorShyamacharya
AuthorMadhukarmuni, Gyanmuni, Shreechand Surana, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1983
Total Pages572
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy