SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ तृतीय प्रतिपत्ति : समयक्षेत्र ( मनुष्यक्षेत्र) का वर्णन] १७९. अंतो णं भंते ! मणुस्सखेत्तस्स जे चंदिमसूरियगहगणनक्खत्ततारारूवा ते णं भंते ! देवा किं उड्डोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा चारद्वितीया गतिरइया गइसमावण्णगा? गोयमा ! ते णं देवा णो उड्डोववण्णगा णो कप्पोववण्णगा विमाणोववण्णगा चारोववण्णग्गा नो चारद्विईया गतिरतिया गतिसमावण्णगा उड्डमुहकलंबुयपुप्फसंठाणसंठिएहिं जोयणसाहस्सीएहिं तावखेत्तेहिं साहस्सीयाहिं बाहिरियाहिं वेउव्वियाहिं परिसाहिं महयाहयनट्टगीतवाइततंतीतालतुडि-यघणमुइंगपडुप्पवादिरवेणं दिव्वाई भोगभोगाइं भुंजमाणा महया उक्किट्ठसीहणायबोलकलकलसद्देणं विउलाई भोगभोगाइं भुंजमाणा अच्छ य पव्वयरायं पयाहिणावत्तमंडलयारं मेरूं अणुपरियइंति। तेसिं णं भंते ! देवाणं इंदे चवइ से कहमिदाणिं पकरेंति ? गोयमा ! ताहे चत्तारि पंच सामाणिया तं ठाणं उवसंपजित्तांण विहरंति जाव तत्थ अन्ने इंदे उववण्णे भवइ। इंदट्ठाणे णं भंते ! केवइयं कालं विरहिए उववएणं ? गोयमा ! जहणणेणं एवं समयं उक्कोसेणं छम्मासा। बहिया णं भंते ! मणुस्सखेत्तस्स जे चंदिमसूरियगहणक्खत्ततारारूवा ते णं भंते ! देवा किं उड्डोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा चारद्वतीया गतिरतिया गतिसमावण्णगा? ___गोयमा ! ते णं देवा णो उड्डोवण्णगा नो कप्पोववण्णगा विमाणोववण्णगा, नो चारोववण्णगा चारट्टिईया, नो गतिरतिया नो गतिसमावण्णगा पक्किट्टगसंठाणसंठिएहिं जोयणसयसाहस्सिएहिं तावक्खेत्तेहिं साहस्सियाहिं य बाहिराहिं वेउव्वियाहिं परिसाहिं महयाहयनट्टगीयवाइयरवेणं दिव्वाइं भोगभोगाइं भुंजमाणा सुहलेस्सा सीयलेस्सा मंदलेस्सा मंदायवलेस्सा, चित्तंतरलेसागा, कूडा इव ठाणट्ठिया अण्णोण्णसमोगाढाहिं लेसाहिं ते पएसे सव्वओ समंता ओभासेंति उज्जोवेंति तवेंति पभासेंति। जया णं भंते ! तेसिं देवाणं इंदे चयइ, से कहमिदाणिं पकरेंति ? गोयमा ! जाव चत्तारि पंच सामाणिया तं ठांण उवसंपजित्ताणं विहरंति जाव तत्थ अण्णे उववण्णे भवइ। इंदट्ठाणे णं भंते ! केवइयं कालं विरहओ उववाएणं ? गोयमा ! जहण्णेणं एक्कं समयं उक्कोसेणं छम्मासा।
SR No.003455
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1991
Total Pages242
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_jivajivabhigam
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy