________________
३६ ]
सीता महाणई उप्पं जयंते णामं दारे पण्णत्ते ।
कहि णं भंते ! कालोयसमुद्दस्स अपराजिए नामं दारे पण्णत्ते ?
गोयमा ! कालोयसमुद्दस्स उत्तरद्धपेरंते पुक्खरवरदीवोत्तरद्धस्स दाहिणओ एत्थ कालोयसमुद्दस्स अपराजिए णामं दारे पण्णत्ते । सेसं तं चेव ।
[ जीवाजीवाभिगमसूत्र
कालोयस्स णं भंते ! समुद्दस्स दारस्स य दारस्स य एस णं केवइयं केवइयं अबाहाए अंतरे पण्णत्ते ?
गोयमा ! -बावीससयसहस्सा बाणउइ खलु भवे सहस्साइं ।
छच्च सया बायाला दारंतरं तिन्नि कोसा य ॥ १ ॥
दारस्स य दारस्स य अबाहाए अंतरे पण्णत्ते ।
कालोदस्स णं भंते ! समुद्दस्स पएसा पुक्खरवरदीवं पुट्ठा ? तहेव, एवं पुक्खरवरदीवस्सवि जीवा उद्दाइत्ता उद्दाइत्ता तहेव भाणियव्वं ।
से केणट्ठेणं भंते ! एवं वुच्चइ - कालोए समुद्दे कालोए समुद्दे ?
गोयमा ! कालोयस्स णं समुद्दस्स उदगे आसले मासले पेसले कालए मासरासिवण्णाभे पगईए उदगरसे णं पण्णत्ते, काल-महाकाला एत्थ दुवे देवा महिड्डिया जाव पलिओवमट्ठिया परिवसंति, से तेणट्ठेणं गोयमा ! जाव णिच्चे ।
कालो णं भंते! समुद्दे कति चंदा पभासिंसु वा ३ पुच्छा ? गोमा ! कालो णं समुद्दे बायालीसं चंदा पभासिंसु वा ३ ।
बायालीसं चंदा बायालीसं य दिणयरा दित्ता । कालो दहिम्मि एते चरंति संबद्धले सागा ॥ १ ॥ णक्खत्ताण सहस्सं एगं छावत्तरं च सयमण्णं । छच्चसया छण्णउया महागया तिण्णि य सहस्सा ॥ २ ॥ अट्ठावीसं कालो दहिम्मि बारस य सयसह स्साइं । नव य सया पन्नासा तारागणको डिकोडीणं ॥ ३ ॥ सोभं वा ३ ॥
१७५. गोल और वलयाकार आकृति का कालोद (कालोदधि) नाम का समुद्र धातकीखण्ड द्वीप को सब ओर से घेर कर रहा हुआ है।
भगवन् ! कालोदसमुद्र समचक्रवाल रूप से संस्थित है या विषमचक्रवालसंस्थान से संस्थित है ?