________________
तृतीय प्रतिपत्ति: कालोदसमुद्र की वक्तव्यता ]
[ ३५
करेंगे। (एक-एक चन्द्र के परिवार में २८ नक्षत्र हैं। बारह चन्द्रों के ३३६ नक्षत्र हैं ।) एक हजार छप्पन महाग्रह चलते थे, चलते हैं और चलेंगे। (प्रत्येक चन्द्र के परिवार में ८८ महाग्रह हैं । बारह चन्द्रों के १२ × ८८ = १०५६ महाग्रह हैं।) आठ लाख तीन हजार सात सौ कोडाकोडी तारागण शोभित होते थे, शोभित होते हैं और शोभित होगें । "
कालोदसमुद्र की वक्तव्यता
१७५. धायइसंडं णं दीवं कालोदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिए सव्वओ समता संपरिक्खित्ता णं चिठ्ठा ।
कालोदे णं समुद्दे किं समचक्कवालसंठाणसंठिए विसमचक्कवालसंठाणसंठिए ? गोयमा ! समचक्कवालसंठाणसंठिए नो विसमचक्कवालसंठाणसंठिए ।
कालोदे णं भंते ! समुद्दे केवइयं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते ? गोयमा ! अठ्ठजोयणसयसहस्साइं चक्कवालविक्खंभेणं एकाणउइजोयणसयसहस्साइं सत्तरिसहस्साइं छच्च पंचत्तरे जोयणसए किंचिविसेसाहिए परिक्खेवेणं पण्णत्ते ।
से णं गाए पउमवरवेइयाए एगेणं वणसंडेणं, संपरिक्खित्ते, दोपहवि वण्णओ । कालोयस्स णं भंते ! समुद्दस्स कति दारा पण्णत्ता ?
गोयमा ! चत्तारि दारा पण्णत्ता, तं जहा - विजए, वेजयंते, जयंते, अपराजिए । कहि णं भंते ! कालोदस्स समुद्दस्स विजए णामं दारे पण्णत्ते ?
गोयमा ! कालोदे समुद्दे पुरत्थिमपेरंते पुक्खरवरदीवपुरत्थिमद्धस्स पच्चत्थिमेणं सीतोदाए महाणईए उप्पिं एत्थ णं कालोदस्स समुद्दस्स विजए णामं दारे पण्णत्ते । अट्ठेव जोयणाइं तं चेव पमाणं जाव रायहाणीओ ।
कहि णं भंते ! कालोयस्स समुद्दस्स वेजयंते णामं दारे पण्णत्ते ?
गोमा ! कालोस्स समुद्दस्स दक्खिणपेरंते पुक्खरवरदीवस्स दक्खिणद्धस्स उत्तरेणं, एत्थ णं कालोयसमुद्दस्स वेजयंते नामं दारे पण्णत्ते ।
कहि णं भंते ! कालोयसमुद्दस्स जयंते नामं दारे पण्णत्ते ?
गोयमा ! कालोयसमुद्दस्स पच्चत्थिमपेरंते पुक्खरवरदीवस्स पच्चत्थिमद्धस्स पुरत्थिमेणं
१. उक्तं च- बारस चंदा सूरा नक्खत्तसया य तिन्नि छत्तीसा । एगं च गह सह स्सं छप्पनं धायइसंडे ॥१ ॥ अट्ठेव सयसहस्सा तिनि सहस्सा य सत्त य सया य । धायइसंडे दीवे मारागणकोडिकोडीओ ॥२॥