SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १८४] [जीवाजीवाभिगमसूत्र वाणमंतर देवपुरिसा असंखेज्जगुणा, वाणमंतर देवित्थियाओ संखेज्जगुणाओ, जोतिसिय देवपुरिसा संखेज्जगुणा, जोतिसिय देवित्थियाओ संखेज्जगुणाओ। [९] एतेरसिं णं भंते ! तिरिक्खजोणित्थीणं जलयरीणं थलयरीणं खहयरीणं तिरिक्खजोणियपुरिसाणं, जलयराणं थलयराणंखहयराणं तिरिक्खजोणिय नपुंसगाणं, एगिदिय तिरिक्खजोणिय णपुंसगाणं पुढविकाइयएगिंदिय ति० जो० नपुंसकाणं, आउक्काय एगिंदिय ति० जो० णपुंसगाणं जाव वणस्सइकाइय एगिंदिय ति० जो० णपुंसगाणं, बेइंदिय ति० जो० णपुंसगाणं, तेइंदिय ति० जो० णपुंसकाणं, चउरिंदिय ति० जो० णपुंसगाणं, पंचिंदिय ति० जो० णपुंसगाणंजलयराणं थलयराणंखहयराणंमणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाणं मणुस्सपुरिसाणं कम्मभूमगाणं अकम्मभूमगाणंअंतरदीवयाणं मणुस्सणपुंसगाणं कम्मभूमकाणं अकम्मभूमकाणं अंतरदीवयाणं देवित्थीणं भवणवासिणीणं वाणमंतरिणीणं जोतिसिणीणं वेमाणिणीणं देवपुरिसाणं भवणवासिणीणं वाणमंतराणंजोतिसियाणं वेमाणियाणं सोहम्मकाणं जाव गेवेज्जगाणं अणुत्तरोववाइयाणं नेरइयणपुंसकाणं रयणप्पमापुढविनेरइय नपुंसकाणं जाव अहेसत्तमपुढविणेरइय णपुंसकाण य कयरे कयरेहिंतो अप्पा वा बहुआ वा तुल्ला वा विसेसाहिया वा? गोयमा ! अंतरदीवग-अकम्मभूमग मणुस्सित्थीओ मणुस्सपुरिसा य, एते णं दोवि तुल्ला सव्वत्थोवा, देवकुरु-उत्तरकुरु-अकम्मभूमग मणुस्सित्थिओ पुरिसाय, एतेणंदोवि तुल्ला संखेजगुणा, एवं हरिवास-रम्मगवास० अकम्मभूमग मणुस्सित्थीओ मणुस्सपुरिसा य एए णं दोवि तुल्ला संखेज्जगुणा, एव' हेमवय-हेरण्यवय-अकम्मभूमगमणुस्सित्थीओ मणुस्सपुरिसा य एए णं दोवि तुल्ला संखेजगुणा, भरहेरवय कम्मभूमग मणुस्सपुरिसा दोवि संखेजगुणा, भरहेरवय कम्मभूमिगमणुस्सित्थिओ दोवि संखेज्जगुणाओ, पुव्वविदेह-अवरविदेह कम्मभूमक मणुस्सपुरिसा दोवि संखेज्जगुणा, पुष्वविदेह-अवरविदेह कम्मभूमक मणुस्सित्थियाओ दोवि संखेज्जगुणाओ, अणुत्तरोववाइय देवपुरिसा असंखेज्जगुणा, उवरिमगेविज्जा देवपुरिसा संखेजगुणा, जाव आणए कप्पे देवपुरिसा संखेज्जगुणा, अहेसत्तमाए पुढवीए नेरइयणपुंसका असंखेजगुणा, छट्ठीए पुढवीए नेरइय नपुंसका असंखेज्जगुणा, सहस्सारे कप्पे देवपुरिसा असंखेज्जगुणा,
SR No.003454
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1989
Total Pages498
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy