________________
१५६ ]
[जीवाजीवाभिगमसूत्र
अल्पबहुत्व
५६. अप्पाबहुयाणि जहेवित्थीणं जाव एतेसिं णं भंते ! देवपुरिसाणं भवणवासीणं वाणमंतराणं जोतिसियाणं वेमाणियाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?
गोयमा ! सव्वत्थोवा वेमाणियदेवपुरिसा, भवणवइदेवपुरिसा असंखेजगुणा, वाणमंतरदेवपुरिसा असंखेजगुणा, जोइसियादेवपुरिसा संखेजगुणा।
एतेसिं णं भंते ! तिरिक्खजोणिय-पुरिसाणं जलयराणं थलयराणं खहयराणं, मणुस्सपुरिसाणं कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं, देवपुरिसाणं भवणवासीणं वाणमंतराणं जोइसियाणं वेमाणियाणं सोहम्माणं जाव सव्वट्ठसिद्धगाण य कयरे कयरहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?
गोयमा! सव्वत्थोवाअंतरदीवगमणुस्सपुरिसा, देवकुरुत्तरकुरुअकम्मभूमग मणुस्सपुरिसा दो वि संखेज्जगुणा हरिवास रम्मगवास अकम्मभूमग मणुस्सपुरिसा दो वि संखेज्जगुणा, हेमवत हेरण्यवतवास अकम्मभूमग मणुस्सपुरिसा दोवि संखेन्जगुणा;
भरहेरवतवास कम्मभूमग मणुस्सपुरिसा दोवि संखेज्जगुणा, पुव्वविदेह अवरविदेह कम्मभूमग मणुस्सपुरिसा दोवि संखेज्जगुणा, अणुत्तरोववाइय देवपुरिसा असंखेज्जगुणा, उवरिमगेविज्ज देवपुरिसा संखेज्जगुणा, मज्झिमगेविज देवपुरिसा संखेज्जगुणा, हेट्ठिमगेविज देवपुरिसा संखेज्जगुणा, अच्चुयकप्पे देवपुरिसा संखेज्जगुणा, जाव आणतकप्पे देवपुरिसा संखेज्जगुणा, सहस्सारे कप्पे देवपुरिसा असंखेज्जगुणा, महासुक्के कप्पे देवपुरिसा असंखेजगुणा, जाव माहिंदे कप्पे देवपुरिसा असंखेज्जगुणा, सर्णकुमारकप्पे देवपुरिसा असंखेज्जगुणा, ईसाणकप्पे देवपुरिसा असंखेग्जगुणा, सोहम्मे कप्पे देवपुरिसा संखेज्जगुणा, भवणवासिदेवपुरिसा असंखेज्जगुणा, खहयर तिरिक्खजोणिय पुरिसा असं जगुणा, थलयर तिरिक्खजोणिय पुरिसा संखेजगुणा, जलयर तिरिक्खजोणिय पुरिसा असंखेजगुणा,