SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ प्रदेशी की परंपरागत मान्यता का निराकरण पसी ! से जहाणामए केइ पुरिसा अत्थत्थी, अत्थगवेसी, अत्थलुद्धगा, अत्थकंखिया, अत्थपिवासिया अत्थगवेसणयाए विउलं पणियभंडमायाए सुबहुं भत्तपाणपत्थयणं गहाय एगं महं अकामियं ( अगामियं) छिन्नावायं दीहमद्धं अडविं अणुपविट्ठा । तए णं ते पुरिसा तीसे अकामियाए अडवीए कंचि. देसं अणुप्पत्ता समाणा एगमहं अयागरं पासंति, अएणं सव्वतो समंता आइण्णं विच्छिण्णं सच्छडं उवच्छडं फुडं गाढं पासंति हट्ठतु — जाव—– हियया अन्नमन्नं सद्दावेंति एवं वयासी –एस णं देवाणुप्पिया ! अयभंडे इट्टे कंते जाव मणामे, तं सेयं खलु देवाणुप्पिया ! अम्हं अयभारए बंधित्तए त्ति कट्टु अन्नमन्नस्स एयमठ्ठे पडिसुर्णेति अयभारं बंधंति, अहाणुपुव्वीए संपत्थिया । तणं ते पुरिसा अकामियाए जाव अडवीए किंचि देसं अणुपत्ता समाणा एगं महं तउआगरं पासंति, तउएणं आइण्णं तं चेव जाव सद्दावेत्ता एवं वयासी एस णं देवाणुप्पिया ! तउयभंडे जाव मणामे, अप्पेणं चेव तउएणं सुबहुं अए लब्भति, तं सेयं खलु देवाणुप्पिया ! अयभारए छड्डेत्ता तउयभारए बंधित्तए ति कट्टु अन्नमन्नस्स अंतिए एयमट्टं पडिसुणेंति, अयभारं छड़ेंति तयभारं बंधंति । तत्थ णं एगे पुरिसे णो संचाएइ अयभारं छड्डेत्तए तय - भारं बंधत्त । १९१ तणं से पुरिसा तं पुरिसं एवं वयासी—— एस णं देवाणुप्पिया ! तउयभंडे जाव सुबहुं अए लब्भति, तं छड्डेहि णं देवाणुप्पिया ! अयभारगं, तउयभारगं बंधाहि । तर से पुरिसे एवं वयासी— दूराहडे मे देवाणुप्पिया ! अए, चिराहडे मे देवाणुप्पिया ! अए, अइगाढबंधणबद्धे मे देवाणुप्पिया ! अए, असिढिलबंधणबद्धे देवाणुप्पिया ! अए, घणियबद्धे देवाप्रिया ! अए, णो संचाएमि अयभारगं छड्डेता तउयभारगं बंधित्तए । तणं ते पुरिसा तं पुरिसं जाहे णो संचायंति बहूहिं आघवणाहि य पन्त्रवणाहि य आघवित्तए वा पण्णवित्तए वा तया अहाणुपुव्वीए संपत्थिया, एवं तंबागरं रुप्पागरं सुवण्णागरं रयणागरं वइरागरं । तए णं ते पुरिसा जेणेव सया जणवया, जेणेव साई साई नगराई, तेणेव उवागच्छन्ति वयरविक्कणणं करेंति, सुबहुदासीदासगोमहिसगवेलगं गिण्हंति, अट्ठतलमूसियवडंसगे कारावेंति, हाया कयबलिकम्मा उप्पिं पासायवरगया फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसइबद्धएहिं नाडएहिं वरतरुणीसपउत्तेहिं उवणच्चिज्जमाणा उवलालिज्जमाणा इट्ठे सद्द-फरिस - जाव विहरंति । तणं से पुरिसे अयभारेण जेणेव सए नगरे तेणेव उवागच्छइ, अयभारेणं गहाय अयविक्किणणं करेति, तंसि अप्पमोल्लंसि निहियंसि झीणपरिव्वए, ते पुरिसे उप्पिं पासा - वरगए जाव विहरमाणे पासति, पासित्ता एवं वयासी— अहो ! णं अहं अधन्नो अपुन्नो अकयत्थो अकयलक्खणो हिरिसिरिवज्जिए हीणपुण्णचाउद्दसे दुरंतपंतलक्खणे । जति णं अहं मित्ताण वा णाईण वा नियगाण वा सुणेंतओ तो णं अहं पि एवं चेव उप्पिं पासायवरगए जाव विहरंतो ।
SR No.003453
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Ratanmuni
PublisherAgam Prakashan Samiti
Publication Year1982
Total Pages288
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_rajprashniya
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy