SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १०६ राजप्रश्नीयसूत्र हट्ठ जाव हियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु ‘एवं देवो ! तह' त्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमंति, उत्तरपुरस्थिमं दिसीभागं अवक्कमित्ता वेउव्वियसमुग्घाएणं समोहणंति । समोहणित्ता संखेज्जाइं जोयणाइं जाव' दोच्चं पि वेउब्वियसमुग्घाएणं समोहणित्ता अट्ठसहस्सं सोवन्नियाणं कलसाणं, अट्ठसहस्सं रुप्पमयाणं कलसाणं, अट्ठसहस्सं मणिमयाणं कलसाणं, अट्ठसहस्सं सुवन्नमणिमयाणं कलसाणं, अट्ठसहस्सं रुप्पमणिमयाणं कलसाणं, अट्ठसहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं अट्ठसहस्सं भोमिज्जाणं कलसाणं एवं भिंगाराणं, आयंसाणं थालाणं, पाईणं, सुपत्तिट्ठाणं वायकरगाणं, रयणकरंडगाणं, पुप्फचंगेरीणं, जाव' लोमहत्थचंगेरीणं, पुष्फपडलगाणं जाव लोमहत्थपडलगाणं, सीहासणाणं, छत्ताणं, चामराणं, तेल्लसमुग्गाणं जावरे अंजणसमुग्गाणं, झयाणं, अट्ठसहस्सं धूवकडुच्छुयाणं विउव्वंति । विउव्वित्ता ते साभाविए य वेउव्विए य कलसे य जाव कडुच्छुए य गिण्हंति, गिण्हित्ता सूरियाभाओ विमाणाओ पडिनिक्खमंति, पडिनिक्खमित्ता ताए उक्किट्ठाए चवलाए जाव तिरियमसंखेज्जाणं जाव वीतिवयमाणे-वीतिवयमाणे जेणेव खीरोदयसमहे तेणेव उवागच्छंति. उवागच्छित्ता खीरोयगं गिण्हंति, जाइं तत्थुप्पलाइं ताइं गेहंति जाव (पउमाई, कुमुयाई, नलिणाई सुभगाई, सोगंधियाइं, पोंडरियाई, महापोंडरियाई) सयसहस्सपत्ताई गिण्हंति । गिण्हित्ता जेणेव पुक्खरोदए समुद्दे तेणेव उवागच्छंति, उवागच्छित्ता पुक्खरोदयं गेहंति, जाई तत्थुप्पलाइं सयसहस्सवत्ताई ताई जाव गिण्हंति । गिण्हित्ता समयखेत्ते जेणेव भरहेरवयाई वासाइं जेणेव मागहवरदाम-पभासाइं तित्थाई तेणेव उवागच्छंति, तेणेव उवागच्छित्ता तित्थोदगं गेण्हंति, गेण्हेत्ता तित्थमट्टियं गेण्हंति । गेण्हित्ता जेणेव गंगा-सिंधु-रत्ता-रत्तवईओ महानईओ तेणेव उवागच्छंति, उवागच्छित्ता सलिलोदगं गेहंति, सलिलोदगं गेण्हित्ता उभओकूलमट्टियं गेण्हंति ।। मट्टियं गेण्हित्ता जेणेव चुल्लहिमवंत-सिहरीवासहरपव्वया तेणेव उवागच्छंति, तेणेव उवागच्छित्ता दगं गेण्हंति, सब्बतुयरे सव्वपुप्फे, सव्वगंधे, सव्वमल्ले, सव्वोसहिसिद्धत्थए गिण्हंति, गिण्हित्ता जेणेव पउमपुंडरीयदहे तेणेव उवागच्छंति, उवागच्छित्ता दहोदगं गेहंति, गेण्हित्ता जाइं तत्थ उष्पलाइं जाव सयसहस्सपत्ताई ताई गेण्हंति । गेण्हित्ता जेणेव हेमवएरवयाई वासाइं जेणेव रोहिय-रोहियंसा-सुवण्णकूल-रुप्पकूलाओ महाणईओ तेणेव उवागच्छंति, सलिलोदगं गेण्हंति, गेण्हित्ता उभओकूलमट्टियं गिण्हंति, गिण्हित्ता जेणेब सद्दावाति-वियडावातिपरियागा वट्टवेयड्डपव्वया तेणेव उवागच्छंति, उवागच्छित्ता सव्वतूयरे तहेव । २-३. देखें सूत्र संख्या १३२ १. देखें सूत्र संख्या १३ ४-५. देखें सूत्र संख्या १३
SR No.003453
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Ratanmuni
PublisherAgam Prakashan Samiti
Publication Year1982
Total Pages288
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_rajprashniya
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy