SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिसूत्र उव्वट्टित्ता दोच्चं पि सीहेसु उववज्जिहिति जाव किच्चा तच्चाए वालुयप्पभाए पुढवीए उक्कोसका जव उव्वट्टित्ता पक्खी उववज्जिहिति । तत्थ वि णं सत्थवज्झे जाव किच्चा दोच्चं पि तच्चाए वालुय जाव उव्वट्टित्ता दोच्चं पि पक्खीसु उवव० जाव किच्चा दोच्चाए सक्करप्पभाए जाव उव्वट्टित्ता सिरीसिवेसु उवव । तत्थ वि णं सत्थ० जाव किच्चा दोच्चं पि दोच्चाए सक्करप्पभाए जाव उव्वट्टित्ता दोच्चं पि सिरीसिवेसु उववज्जिहिति जाव किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसकालद्वितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति, जाव उव्वट्टित्ता सण्णीसु उववज्जिहिति । तत्थ वि णं सत्थसज्झे जाव किच्चा असण्णीसु उववज्जिहिति । तत्थ विण सत्थवज्झे जाव किच्चा असण्णीसु उववज्जिहिति । तत्थ वि णं सत्थवज्झे जाव किच्चा दोच्चं पि इमीसे रयणप्पभाए पुढवीए पलिओवमस्स असंखेज्जइभागद्वितीयंसि णरगंसि नेरइयत्ताए उववज्जिहिति । ५२८ ततो जाव उव्वट्टित्ता जाईं इमाई खहचरविहाणाई भवंति, तं जहा चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विततपक्खीणं तेसु अणेगसतसहस्सखुत्तो उद्दाइत्ता उद्दाइत्ता तत्थेव भुज्जो भुजो पच्चााहिति । सव्वत्थ वि णं सत्थवज्झे दाहवक्कंतीय कालमासे कालं किच्चा जाईं इमाई भुयपरिसप्पविहाणाइं भवंति ; तं जहा — गोहाणं नउलाणं जहा पण्णवणापदे जाव' जाहगाणं चाउप्पाइयाणं, तेसु अणेगसयसहस्सखुत्तो सेसं जहा खहचराणं, जाव किच्चा जाई इमाई उरपरिसप्पविहाणाइं भवंति, तं जहा – अहीणं अयगराणं आसालियाणं महोरगाणं, तेसु अणेगसयसह ० जाव किच्चा जाईं इमाई चउप्पयविहाणाइं भवंति, तं जहा – एगखुराणं दुखुराणं गंडीपदाणं सहपदाणं, तेसु अणेगसयसह० जाव किच्चा जाई इमाई जलचर - विहाणाइं भवंति, तं जहामच्छणं कच्छभाणं जाव' सुंसुमाराणं, तेसु अणेगसयसहस्स० जाव किच्चा जाई इमाइं चउरिदियविहाणाई भवति, तं जहा - अंधियाणं पोत्तियाणं जहा पण्णवणापदे जावर गोयमकीडाणं, तेसु अणेगसय० जाव किचचा जाई इमाई तेइंदियविहाणाइं भवंति तं जहा — उवचियाणं जाव हत्थसोडाणं तेसु अणेसगय० जाव किच्चा जाई इमाई बेइंदियविहाणाइं भवंति, तं जहापुलाकिमियाणं जाव' समुद्दलिक्खाणं, तेसु अणेगसय० जाव किच्चा जाई इमाई वणस्सतिविहाणाई भवंति, तं जहा --- रुक्खाणं गुच्छाणं जाव' कुहुणाणं, तेसु अणेगसय० जाव पच्चायाइस्सइ । उस्सन्नं चणं कडुयरुक्खेसु कडुयवल्लीसु सव्वत्थ वि णं सत्थवज्झे जाव किच्चा जाई इमाई वाउकाइयविहाणाइं भवंति, तं जहा – पाईणवाताणं जाव" सुद्धवाताणं, तेसु अणेगसयहस्स० जाव १. देखिये पण्णवणासुत्त भा. १ सू. ८५, पृ. ३३ (महावीर जैन विद्यालय - प्रकाशित ) में – सरडाणं सल्लाणं इत्यादि । - अ. वृ. पत्र ६७३ २. 'जाव' पद सूचक पाठ — 'गाहाणं मगराणं' इत्यादि । ३. देखिये पण्णवणासुत्तं भा. १, सू. ५८-१, पृ. २८ ( महावीर जैन विद्यालय प्रकाशित ) ४. 'जाव' पद सूचक पाठ —— रोहिणियाणं कुंथूणं पिवीलियाणं इत्यादि । 'जाव' पद सूचक पाठ— कुच्छिकिमियाण गंडूपलगाणं गोलोमाणं इत्यादि । 'जाव' पद सूचक पाठ — गुम्माण लयाणं वल्लीणं पव्वगाणं तणाणं वलयाणं हरिणणं ओसहीणं जलरुहाणं ति । 'जाव' पद सूचक पाठ — 'पडीणवायाणं दाहिणवायाण' इत्यादि । ६. ७.
SR No.003444
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapati Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni
PublisherAgam Prakashan Samiti
Publication Year1985
Total Pages840
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_bhagwati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy