SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ५२० व्याख्याप्रज्ञप्तिसूत्र 'महापउमे, महापउमे।' "तए णं तस्स दारगस्स अम्मापियरो नामधेनं करेहिंति ‘महापउमो' त्ति।" "तए णं तं महापउमं दारगं अम्मापियरो सातिरेगट्ठवासजायगं जाणित्ता सोभणंसि तिहिकरणदिवस-नक्खत्तमुहत्तंसि महया महया रायाभिसेगेणं अभिसिंचेहिति। से णं तत्थ राया भविस्सइ महता हिमवंत० वण्णओ जाव विहरिस्सति।" ____ "तए णं तस्स महापउमस्स रण्णो अन्नदा कदायि दो देवा महिड्डिया जाव महेसक्खा सेणाकम्म काहिंति, तं जहा—पुणभद्दे य माणिभद्दे य। तए णं सतदुवारे नगरे बहवे राईसर-तलवर० जाव सत्थवाहप्पभितयो अन्नमन्नं सद्दावेहिंति, अन्न० स० २ एवं वदिहिंति—जम्हा णं देवाणुप्पिया ! अम्हं महापउमस्स रण्णो दो देवा महिड्डीया जाव सेणाकम्मं करेंति तं जहा—पुण्णभद्दे य माणिभद्दे य; तं होउ णं देवाणुप्पिया ! अम्हं महापउमस्स रण्णो दोच्चे वि नामधेज्जे 'देवसेणे, देवसेणे।" " तए णं तस्स महापउमस्स रण्णो दोच्चे वि नामधेजे भविस्सति 'देवसेणे' त्ति।" .. "तएणं तस्स देवसेणस्स रण्णो अन्नदा कदायि सेते संखतलविमलसन्निगासे चउदंते हत्थिरयणे समुप्पज्जिस्सइ। तए णं से देवसेणे राया तं सेतं संखतलविमलसन्निगासं चउदंतं हत्थिरयणं दुरूढे समाणे सयदुवारं नगरं मझमझेणं अभिक्खणं अभिक्खणं अतिजाहिति य निजाहिति य। तए णं सयदुवारे नगरे बहवे राईसर जाव पभितयो अन्नमनं सद्दावेहिंति अन्न० स० २ एवं वदिहिंति—जम्हा णं देवाणुप्पिया ! अम्हं देवसेणस्स रण्णे सेते संखतलविमलसन्निगासे चउद्दते हत्थिरयणे समुप्पन्ने, तं होउ णं देवाणुप्पिया ! अम्हं देवसेणस्स रण्णो तच्चे वि नामधेजे 'विमलवाहणे विमलवाहणे'।". "तए णं तस्स देवसेणस्स रण्णो तच्चे वि नामधेजे भविस्सति 'विमलवाहणे' त्ति।" "तए णं से विमलवाहणे राया अन्नदा कदायि समणेहिं निग्गंथेहिं मिच्छं विप्पडिवजिहितिअप्पेगतिए आओसेहिति, अप्पेगतिए अवहसिहिति, अप्पेगतिए निच्छोडेहिति, अप्पेगतिए निब्भच्छेहिति, अप्पेगतिए बंधेहिति, अप्पेगतिए णिरुंभेहिति, अप्पेगतियाणं छविच्छेदं करेहिति, अप्पेगइए मारेहिति, अप्पेगतिएपमारेहिइ, अप्पेगतिए उद्दवेहिति, अप्पेगतियाणं वत्थं पडिग्गहं कंबलं पायपुंछणं आछिंदिहिति विच्छिदिहिति भिंदिहिति अवहरिहिति, अप्पेंगतियाणं भत्तपाणं वोच्छिंदिहिति, कप्पेगतिए णिनगरे करेहिति, अप्पेगतिसए निविस्सए करेहिति।" - "तए णं सतदुवारे नगरे बहवे राईसर जाव वदिहिति—"एवं खलु देवाणुप्पिया ! विमलवाहणे राया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने अप्पेगतिए आओसति जाव निव्विस्सए करेति, तं नो खलु देवाणुप्पिया ! एयं अम्हं सेयं, नो खलु एयं विमलवाहणस्स रण्णो सेयं रज्जस्स वा रट्ठस्स वा बलस्स वा वाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स वा सेयं, जं णं विमलवाहणे राया समणेहिं निग्गंधेहि मिच्छं विप्पडिवन्ने । तं सेयं खलु देवाणुप्पिया ! अम्हं विमलवाहणं रायं एयमटुं विण्णवित्तए' त्ति कटु अन्नमन्नस्स अंतियं एयमटुं पडिसुणेति, अन्न० प० २ जेणेव विमलवाहणे राया तेणेव
SR No.003444
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapati Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni
PublisherAgam Prakashan Samiti
Publication Year1985
Total Pages840
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_bhagwati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy