SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ पन्द्रहवाँ शतक ४६९ अन्नमन्नस्स अंतियं एयमढें पडिसुणेति, अन्न० पडि० २ तीसे णं अगामियाए जाव अडवीए उदगस्स सव्वओ समंता मग्गणगवेसणं करेंति। उदगस्स सव्व्तो समंता मग्गणगवेसणं करेमाणा एगं महं वणसंडं आसादेंति किण्हं किण्होमासं जाव' निकुरूंबभूयं पासादीय जाव पडिरूवं। तस्स णं वणसंडस्स बहुमज्झदेसभाए एत्थ णं महेगं वम्मीयं आसादेति। तस्स णं वम्मीयस्स चत्तारि वप्पूओ अब्भुग्गयाओ। अभिनिसढाओ, तिरियं सुसंपग्गहिताओ, अहे पन्नगद्धरूवाओ पन्नगद्धसंठाणसंठियाओ पासादीयाओ जाव पडिरूवाओ। "तएणं ते वणिया हट्ठतुटु० अन्नमन्त्रं सदावेंति, अन्न० स० २ एवं वयासी–‘एवं खलु देवाणुप्पिया! अम्हे इमीसे अगामियाए जाव सव्वतो समंता मग्गणगवेसणंकरेमाणेहिं इमे वणसंडे आसादिते किण्हे किण्होभासे०, इमस्स णं वणसंडस्स बहुमज्झदेसभाए इमे वम्मीए आसादिए, इमस्स णं वम्मीयस्स चत्तारि वप्पूओ अब्भुग्गयाओ जाव पडिरूवाओ, तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स पढमं वपुं भिंदित्तए अवियाई इत्थ ओरालं उदगरयणं अस्सादेस्सामो।' ___ "तए णं वणिया अन्नमनस्स अंतियं एतमटुं पडिस्सुणेति, अन्न० प० २ तस्स वम्मीयस्स पढमं वपुं भिंदंति, ते णं तत्थ अच्छं पत्थं जच्चं तणुयं फालियवणाभं ओरालं उदगरयणं आसादेति। "तए णं वणिया हट्टतुट्ठ० पाणियं पिबंति, पा० पि० २ वाहणाई पन्जेति, वा० प० २ भायणाई भरेंति, भा० भ० २ दोच्चं पि अन्नमन्नं एवं वदासी—एवं खलु देवाणुप्पिया ! अम्हेहिं इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे अस्सादिए, तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स दोच्चं पि वपु भिदितए, अवियाइं एत्थ ओरालं सुवण्णरयणं अस्सादेस्सामो। तए णं ते वणिया अन्नमन्नस्स अंतियं एयमटुं पडिसुणेति, अन्न० प० २ तस्स वम्मीयस्स दोच्चं पि वपुं भिदंति। ते णं तत्थ अच्छं जच्चं तावणिजं महत्थं महग्धं महरियं ओरालं सुवण्णरयणं अस्सादेंति। "तए णं ते वणिया हद्वतुटु० भायणाई भरेंति, भा० भ० २ पवहणाइं भरेंति, प० भ० २ तच्चं पि अन्नमन्नं एवं वदासी—एवं खलु देवाणुप्पिया ! अम्हे इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे अस्सादिए, दोच्चाए वपूए भिन्नाए ओराले सुवण्णरयणे अस्सादिए, तं सेयं खलु देवाणुप्पिया! अहं इमस्स वम्मीयस्स तच्चं पि वपुं भिंदित्तए, अवियाई एत्थ ओरालं मणिरयणं अस्सादेस्सामो। "तए णं ते वणिया अन्नमन्नस्स अंतियं एतमटुं पडिसुणेति, अन्न० प० २ तस्स वम्मीयस्स तच्चं पिं वपुं भिदंति। ते णं तत्थ विमलं निम्मलं नित्तलं महत्थं महग्धं महरिहं ओरालं मणिरयणं अस्सादेति। "तए णं ते वणिया हट्टतुट्ठ० भायणाइं भरेंति, भा० भ० २ पवहणाइं भरेंति, प० भ० २ चउत्थं पि अन्नमन्न एवं वदासी—एवं खलु देवाणुप्पिया ! अम्हे इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे अस्सादिए, दोच्चाए वपूए भिन्नाए ओराले सुवण्णरयणे अस्सादिए, तच्चाए वपूए १. 'जाव' पद सूचक पाठ ........... नीलं नीलोभासं हरियं हरिओभास' इत्यादि। -भगवती. अ. वृ. पत्र ६७२
SR No.003444
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapati Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni
PublisherAgam Prakashan Samiti
Publication Year1985
Total Pages840
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_bhagwati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy