SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २५१ प्रथम उद्देशक : गाथा २४७ से २७७ २५६. अह सेऽणुतप्पती पच्छा, भोच्चा पायसं व विसमिस्स। एवं विवेगमायाए, संवासो न कप्पती दविए ॥ १० ॥ २५७. तम्हा उ वज्जए इत्थी, विसलित्तं व कंटगं गच्चा । ओए कुलाणि वसवत्ती, आघाति ण से वि णिग्गंथे ॥ ११ ॥ २५८. जे एवं उंछ अणुगिद्धा, अण्णयरा हु ते कुसीलाणं । सुतवस्सिए वि से भिक्खू, णो विहरे सह णमित्थीसु ॥ १२ ॥ २५६. अवि धूयराहिं सुण्हाहि, धातीहि अदुव दासीहि । महतीहि वा कुमारीहि, संथवं से णेव कुज्जा अणगारे ॥ १३ ॥ २६०. अदु णातिणं व सुहिणं वा, अप्पियं दठ्ठ एगता होति । गिद्धा सत्ता कामेहि, रक्खण-पोसणे मणुस्सोऽसि ॥ १४ ॥ २६१. समणं पि वठ्ठबासीणं, तत्थ वि ताव एगे कुप्पंति । अदुवा भोयणेहिं णत्थेहि, इत्थीदोससंकिणो होति ॥ १५ ॥ २६२. कुव्वंति संथवं ताहि, पन्भट्ठा समाहिजोगेहि । तम्हा समणा ण समेंति, आतहिताय सण्णिसेज्जाओ ॥ १६ ॥ २६३. बहवे गिहाई अवहटु, मिस्सीभावं पत्थुता एगे। धुवमग्गमेव पवदंति, वायावीरियं कुसोलाणं ॥ १७ ॥ २६४. सुद्ध रवति परिसाए, अह रहस्सम्मि दुक्कडं करेति । ... जाणंति य णं तहावेदा, माइल्ले महासढेऽयं ति ॥ १८ ॥ २६५. सय बुक्कडं च न वयइ, आइट्ठो वि पकत्यती बाले। वेयाणवीइ मा कासी, चोइज्जतो गिलाइ से भुज्जो ॥ १६ ॥ २६६. उसिया वि इत्थिपोसेसु, पुरिसा इस्थिवेदखेतण्णा। पण्णासमन्निता वेगे, णारीण वसं उवकसति ॥२०॥ २६७. अवि हत्थ-पादछेदाए, अदुवा वद्धमंस उक्कते। अवि तेयसाऽभितवणाई, तच्छिय खारसिंचणाई च ।। २१ ॥ २६८. अदु कण्ण-णासियाछेज्जं, कंठच्छेदणं तितिक्खंति । इति एत्थ पावसंतत्ता, न य बैंति पुणो न काहि ति ॥ २२ ॥
SR No.003438
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Shreechand Surana, Ratanmuni, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1982
Total Pages565
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy