SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ 'इत्थीपरिणा'-चउत्थं अज्झयणं पढमो उदेसओ स्त्रीसंगरूप उपसर्ग : विविध रूप: सावधानी की प्रेरणाएँ.. २४७. जे मातरं च पितरं च, विप्पजहाय पुत्वसंयोगं । एगे सहिते चरिस्सामि, आरतमेहुणे विवित्तेसी ॥१॥ २४८. सुहमेण तं परक्कम्म, छन्नपदेण इथिओ मंदा। उवायं पि ताओ जाणिसु, जह लिस्संति भिक्खुणो एगे ॥ २ ॥ २४६. पासे भिसं निसीयंति, अभिक्खणं पोसवत्थ परिहिति । कार्य अहे वि वसति, बाहुमुटु कक्खमणुवज्जे ॥३॥ २५०. सयणा-ऽऽसणेण जोग्गेण, इत्थीओ एगया निमंतति । एताणि चेव से जाणे, पासाणि विरूवरूवाणि ॥४॥ २५१. नो तासु चक्खु संधेज्जा, नो वि य साहसं समभिजाणे । नो संखियं पि विहरेज्जा, एवमप्पा सुरक्खिओ होइ ॥ ५॥ २५२. आमंतिय ओसवियं वा, भिक्खु आयसा निमंतति । एताणि चेव से जाणे, सदाणि विरुवरुवाणि ॥ ६ ॥ २५३. मणबंधणेहि, णेगेहि, कलुणविणीयमुवगसित्ताणं । अदु मंजुलाई भासंति, आणवयंति भिन्नकहाहि ॥७॥ २५४. सोहं जहा व कुणिमेणं, णिन्भयमेगचरं पासेणं । एवित्थिया उ बंधति, संवुडं एगतियमणगारं ॥८॥ २५५. अह तत्थ पुणो नमयंति, रहकारु व्व णेमि आणुपुत्वीए। बद्ध मिए व पासेणं, फंदंते वि ण मुच्चती ताहे ॥६॥
SR No.003438
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Shreechand Surana, Ratanmuni, Shobhachad Bharilla
PublisherAgam Prakashan Samiti
Publication Year1982
Total Pages565
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy