________________
११६
आचारांग सूत्र/प्रथम श्रुतस्कन्ध
संसारपडिवण्णाणं संबुज्झमाणाणं विण्णाणपत्ताणं ।
अट्टा वि संता अदुवा पमत्ता । अहासच्चमिणं ति बेमि । णाऽणागमो मच्चुमुहस्स अस्थि । इच्छापणीता वंकाणिकेया कालग्गहीता णिचये णिविट्ठा पुढो पुढो जाइं पकप्पेंति।।
१३५. इहमेगेसिं तत्थ तत्थ संथवो भवति।अहोववातिए फासे पडिसंवेदयंति।चिट्ट कूरेहि कम्मेहिं चिट्ठे परिविचिट्ठति । अचिट्ठ कूरेहिं कम्मेहिं णो चिट्ट परिविचिट्ठति ।
एगे वदंति अदुवा वि णाणी, णाणी वदंति अदुवा वि एगे ।
१३६. आवंती केआवंती लोयंसि समणा य माहणा य पुढो विवादं वदंति "से दिटुं च णे, सुयं च णे, मयं च णे, विण्णायं च णे, उड़े अहं तिरियं दिसासु सव्वतो सुपडिलेहियं च णे - सव्वे पाणा सव्वे जीवा सव्वे भूता सव्वे सत्ता, हंतव्वा अजावेतव्वा, परिघेत्तव्वा, परितावेतव्वा, उद्दवेतव्वा । एत्थ वि जाणह णत्थेत्थ दोसो ।" अणारियवयणमेयं ।
१३७. तत्थ जे ते आरिया ते एवं वयासी - "से दुटुिं च भे, दुस्सुयं च भे, दुम्मयं च भे, दुविण्णायं च भे, उट्ठे अहं तिरियं दिसासु सव्वतो दुप्पडिलेहितं च भे, जं णं तुब्भे एवं आचक्खह, एवं भासह, एवं पण्णवेह, एवं परूवेह - सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता हंतव्वा, अजावेतव्वा, परिघेत्तव्वा, परितावेयव्वा, उद्दवेतव्वा । एत्थ वि जाणह णत्थेत्थ दोसो।" अणारियवयणमेयं ।
१३८. वयं पुण एवमाचिक्खामी, एवं भासामो, एवं पण्णवेमो, एवं परूवेमो - "सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता ण हंतव्वा, ण अजावेतव्वा, ण परिघेत्तव्वा, ण परियावेयव्वा, ण उद्दवेतव्वा । एत्थ वि जाणह णत्थेत्थ दोसो ।" आरियवयणमेयं।
१३९. पुव्वं णिकाय समयं पत्तेयं पुच्छिस्सामो- " हं भो पावादुया ! किं भे सायं दुक्खं उताहु । असायं? समिता पडिवण्णे या वि एवं बूया - सव्वेसिं पाणाणं सव्वेसिं भूताणं सव्वेसि जीवाणं सव्वेसिं सत्ताणं असायं अपरिणिव्वाणं महब्भयं दुक्खं ति त्ति बेमि ।
॥ बीओ उद्देसओ सम्मत्तो ॥ १. 'पुढो पुढो जाई पकप्पेंति' के स्थान पर 'एत्थ मोहे पुणो पुणो' पाठ मिलता है। इसका अर्थ है - इस विषय में पुनः पुनः
मोह-मूढ़ बनते हैं।
यहाँ पाठ में क्रम भंग हुआ लगता है। 'सव्वे पाणा, सव्वे भूता, सव्वे जीवा, सव्वे सत्ता'-यही क्रम ठीक लगता है। ३. 'आरिया' के स्थान पर 'आयरिया' पाठ भी है, उसका अर्थ है - आचार्य । ४. 'णत्थेत्थ' के स्थान पर कई प्रतियों में 'नत्थित्थ' शब्द मिलता है।
'माचिक्खामो' के स्थान पर कहीं-कहीं 'मातिक्खामो' पाठ मिलता है। कई प्रतियों में 'पत्तेयं पत्तेयं' - यों दो बार यह शब्द अंकित है। "हं भो पावादुया !' के स्थान पर किसी प्रति में 'हे भो पावादिया' तथा 'हं भो समणा माहणा किं' पाठ है। ___ 'सायं दुक्खं उताहु असायं' के स्थान पर 'सातं दुक्खं उदाह अस्सातं' - ऐसा पाठ चूर्णि में मिलता है।
3
;
&