________________
।। खरतरगच्छ-सूरिपरंपरा-प्रशस्तिः ।। तस्यैवं कथया तया हयपतिश्चित्ते स विस्मापितः
किश्चित् प्रष्टुमतः स्वधाग्नि कुतुकात् सूरीभिनाय द्रुतम् । तत्पृष्टैर्गुरभिश्व सत्यवचनेषूक्तेषु रोषादसौ
चिक्षेपांहियुगे तदा नयवतां जंजीरमेषां हहा ॥ ९९ ॥ तावत्तस्य हदि भ्रमे भवति नो स्वं चापरं वेत्त्यसा
बुद्रावन्त्वथ पश्यति स्म भयदं किंचित्ततो चिन्तयन् । ज्ञातं सैष सिताम्बरः कलयतीतीहक्कलां तद्भिया
___ द्राग्भीतो गुरुमोक्षणाय नृपतिश्चादिक्षदारक्षकान् ॥ १० ॥ जीरापल्लिपुरीशपार्श्वकृपया प्राचीनपुण्योदया
दहध्यानवशात्तदा जयजयारावे प्रवृत्ते सति । साधं दु:स्थितबन्दिपञ्चकशतैः श्रीसूरयो निर्ययुः
श्रीराहोर्वदनात् शशाङ्कवदतः साहीनकारोदरात् ॥ १०१॥ अमन्दानन्दजांकूरा उदगच्छन्मनोवनौ । विवेकिश्राद्धलोकानामुद्दीप्तं जिनशासनम् ॥१०२॥ गीतनर्तनवादित्रमङ्गलध्वनिपूर्वकम् । वर्धापनं च सर्वत्र गुरूणां मोचनेऽजनि ॥१०३॥ युग्मं
ते मेघराजकुलनन्दनकल्पवृक्षाः निःशेषजन्तुहृदभीप्सितदानदक्षाः। __ श्रीजैनहंसगुरवोऽनघसंघलोके यच्छन्त्वमी सकलसिद्धिमुदारबुद्धिम् ॥१०४॥ श्रीसूरयोऽप्यथ परंपरया विहारं कुर्वन्त एव नगरं वरपत्तनाख्यम् ।
प्राप्ताश्चिरण करवस्विषुचन्द्रसंख्ये वर्षे समाहितधियोजच ते स्वरापुः॥१०५॥ तेषां पट्टसरोजे श्रीजिनमाणिक्यसूरिगुरुहंसाः।
विशदोभयपक्षधरा जयन्तु जगतीवराभरणाः ॥१०६॥ येषां पट्टमहोत्सवो जयजयारावः प्रवृत्तो महान् __ श्रीवालाहिकगोत्रभूषणमाणिः श्रीदेवरादकारितः। पक्षाब्देषुशशिप्रमाणशरदि श्रीपत्तनाख्ये पुरे । ___ माघस्योज्ज्वलपञ्चमीवरदिने स्वोपार्जितार्थव्ययात् ॥ १०७॥ तेऽमी राजकुलाङ्गजाः सुगुरवः सूरीश्वराः साम्प्रतं
रनादेव्युदरांबुधौ शशधराः पुण्याब्जपाथोधराः । सौभाग्याद्भुतभालभाग्यतिलकात्पूर्वर्षिरेखांगताः
नन्दन्त्वम्बरसंस्थिताश्चिरतरं यावद्रवीन्दुध्रुवाः ॥१०८॥ श्रीमज्जिनाज्ञाप्रतिपालकाय तीर्थकरैर्वन्द्यपदाम्बुजाय ।
संघाय भूयाच्छिवसाधकाय भद्रं जगज्जन्तुहिताय नित्यम् ॥१०९।। श्रीचन्द्रगच्छगगने जिनहंससूरिराज्ये कराष्टशरचन्द्रमितेऽथ वर्षे । चक्रे प्रशस्तिरिति बोधयशोर्थिनैषा किश्चिन्मया स्थविरसूरिपरंपरायाः ॥११०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org