SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ ५१६ / ३७. भक्तिः स्मरद्विषि रतिः परमात्मवृष्टी ३६. ४०. ४१. ३८. एतस्याभवदिन्दुसुन्दरमुखी पत्नी प्रसिद्धान्यया गौरीव त्रिपुरद्विषो विजयिनी लक्ष्मीर्मुरारेरिव । श्रीगङ्गेष सरस्वतीय यमुनेवेदाकी गिरा कान्त्या ४३. ४४, तद्वत्पचसु पर्वसु क्षितितलख्यातंश्च दानकर्म मैंन कमा परितोषिता गुणनिधिः क ( स्तत्समोऽन्यः पुमान् ) ॥ ३३ ॥ ४५. ४६. श्रद्धा श्रुतो व्यसनिता च परोपकारे । शांता मतिः सुचरितेषु कृतिश्च यस्य विश्वम्भरेऽपि च नृतिः सुतरां सुखाय ॥ ३४ ॥ ४२. (व्य:) ... सोटलसम्भवा भुवि महादेवीति या विश्रुता ॥ ३५ ॥ लावण्यं नवचम्पकोद्गतिरथो बाहुः शिरीषावली दृष्टि: क्रौंच... हासः कुन्दममन्दरोधकुसुमान्नच्चा कपोलस्थली यस्या मन्मथशिल्पिना विरचितं सर्वतु लक्ष्म्या वपुः ॥ ३६ ॥ ... सिद्धा इचत्वारस्ते वशरथ समेनास्य पुत्रोपमानाः । प्राद्यस्तेषामभवदपरादित्यनामा ततोऽभूद् (थे) रत्नादित्य.. ...... पश्चिमी भारत की यात्रा ... देते रामादिरू नि *** ... ... Jain Education International ... ... सोमेश्वर इति कृती भास्करचापरोऽभूपमिता सत्यसो भ्रात्रयुक्ता: । 0 ... ... ... ... ... विनिहिताबाहवः श्रीमुरारेः ॥ ३८ ॥ धन्या सा जननी नूनं स पिता विश्वशेषरम् । यावज्जी... 1 ... www 633 ... ... "न ... लक्ष्मीः संभूतवाजिचामरनजा द्विद्युद्विलासस्य च । प्रा ... दलोपरि लुठत्पानीय बिन्दूपमा 'येन गुणिना कीतिः परं संचिता ॥ ४० ॥ सत्वेनाद्य शिबिरंधीचिरथवा तीव्राज्ञया रा ( वण) ... युधिष्ठिरः क्षितिपतिः किवा बहु ब्रूमहे । For Private & Personal Use Only www.jainelibrary.org
SR No.003433
Book TitlePaschimi Bharat ki Yatra
Original Sutra AuthorN/A
AuthorJames Taud, Gopalnarayan Bahura
PublisherRajasthan Puratan Granthmala
Publication Year1996
Total Pages712
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy