SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट [ ५१५ २८. ॥ २१ ॥ उद्धृत्यवृत्तयो येन सबाह्याभ्यन्तरस्थिताः। चातुर्जातकलोकेभ्यः संप्रवत्ता यशोऽर्थिना ॥ २२ ॥ स्वमर्यादा विनिर्माण स्थानकोटा२६. रहेतवे। पञ्चोत्तरी पञ्चशतीमार्याणां योऽभ्यपूजयत् ।। २३ ।। देवस्य दक्षिणे भागे उत्तरस्या तथा दिशि । विषाय विषमं दुर्ग प्रावड़यत यः परम् ।। २४ ।। ३२. ३०. र्या भीमेश्वरस्याय तथा देवकपद्दिनः । सिद्धेश्वरादिदेवानां यो हेमकलशान् वो ॥ २५ ॥ नपक्षालां च यश्चके सरस्वत्याश्च कृषिकाम् । महानसस्य शुचथं सुस्नापनजलाय च ।। २६ ॥ कदिनः पुरोभागे सुस्तम्भी पट्टशालिकाम् । रौप्यप्रणालं देवस्य मण्डुकासनमेव च ।। २७ ।। पापमोचनवेवस्य प्रासादं जी प्रम(मु) तम्। तत्र त्रीन् पुरुषांश्चक्रे नद्यां सोपानमेव च ॥ २८ ॥ युग्मम् येनाक्रियन्त बहुशो ब्राह्मणानां महागृहाः । विष्णुपूजनवृत्तीनां यः प्रोद्वारमचीकरत् ॥ २९ ॥ नवीननगरस्पान्तः सोमनाथस्य चाध्वनि । निमिते वापिके द्वे च तत्रैवापरचण्डिका ॥ ३० ॥ गण्डेनाकृत पापिकेयममला स्कारप्रमाणामत प्रख्या स्वादुजला३४. सहेलविलसत्कारकोलाहलः । भ्राम्य रितरारघट्टटिका मुक्ताम्बुधाराशतेर्या पीतं घटयोमिनापि हसतोवाम्भोनिषि लक्ष्यते ॥ ३१ ॥ शशि३५. भूषणदेवस्य चण्डिको सन्निपिस्थिताम् । यो नवीनां पुनश्चके स्वधेयोराशिलिप्सया ॥ ३२ ॥ सूर्याचन्द्रमसोम्रो प्रतिपदं येनाधिता साषयः । सर्वज्ञा(:)३६. रिपूजिता बिजवरा बानः समस्तैरपि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003433
Book TitlePaschimi Bharat ki Yatra
Original Sutra AuthorN/A
AuthorJames Taud, Gopalnarayan Bahura
PublisherRajasthan Puratan Granthmala
Publication Year1996
Total Pages712
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy