________________
कविकौस्तुभः ।
एतेनाखानि शाखानिवहनवहरित्पर्णपूर्णडुमालीव्यालीढोपान्तशान्तव्यथपथिकशां दत्तरागस्तडागः ॥ २५ ॥
इत्यादिषु शब्दार्थयोस्तौल्यहीनत्वात् किं बहुना, पदबाहुल्यादसंमितदोषः ।
"
(५.) अपार्थं यथा -
-
समुदायार्थशून्यं यत् तदपार्थं समुच्यते । हयबृंहितविस्पर्धि राजते घनकूजितम् ॥ २६ ॥
अन्यच्च, रघुवंशे [ ९.२६]कुसुमजन्म ततो नवपल्लवास्तदनु पट्पदकोकिलकूजितम् । इति यथाक्रममा विरभून्मधुद्रुमवतीमवतीर्य वनस्थलीम् ॥ २७ ॥
तथा च,
अत्र कुसुमजन्म ततोऽग्रे नवपल्लवास्तदनु षट्पदकोकिलकूजितमिति यथाक्रमं मधुरात्रिरभूदित्यन्वये, कुसुमजन्मतोऽग्रे पल्लवकारणं कुसुमं न सम्भवतीति हेतोरपरं कोकिलानां कैजितं भ्रमराणां गुञ्जितमित्युक्तं च कविकल्पलतायाम् -
गुञ्जारो मिलिन्दानां हेपा हेषा च वाजिनाम् ।
केका स्यात् केकिनां वाणिः कोकिलानां तु कूजितम् ॥ २८ ॥
सम्भवस्था निबन्धोऽपि निबन्धोऽप्यसतः कचित् । नियमच विशेषेण कवीनां वर्णनं त्रिधा ।। २९ ॥
इति कविरूढनियमतया द्वन्द्वान्तपदस्य प्रत्येकं सम्बन्धादुभयोर्व्यधिकरणादिति समुदायार्थशून्यत्वादपार्थदोषः ।
९६. ) व्यस्त सम्बन्धं यथा -
-
पदानां व्यस्तता यत्र व्यस्तसम्बन्ध उच्यते । शम्भोदेर्याच्छिवं मह्यं पदपद्मं जगद्गुरोः ॥ ३० ॥
अन्यच चन्द्रशेखरस्य काव्यकुतूहले -
अम्बरमम्बुनि पत्रमरातिः पीतमहीनगणस्य ददाह । यस्य वधूस्तनयं गृहमब्जा पातु स वो हरलोचनवह्निः ॥ ३१ ॥
अत्रान्वयिपदानां विपर्यासाद् व्यस्त सम्बन्धदोषः ।
४ वाणि कोकि..
[२५-११]
१ देशां. २ कुजितं. ३ कुजितं. ७ काव्यहले.
Jain Education International
५ कुजितं.
For Private & Personal Use Only
६ देयात् शिवं.
www.jainelibrary.org