________________
रघुनाथ-मनोहरकृतः कवि कौस्तुभः।
॥ श्रीगणेशाय नमः ॥ अथ काव्यप्रबन्धानां शल्यरूपान् समासतः। दोषान् वक्ष्ये क्रमेणैव पूर्वाचार्यैः प्रदर्शितान् ॥१॥ छन्दोभ्रष्टं क्रियाव्यस्तं क्रमहीनमसंमितम् । अपार्थ व्यस्तसम्बन्धं श्लिष्टागमविरोधि च ॥२॥ यतिभ्रष्टं तथा न्यूनपदं चैकार्थमेव च । व्यर्थ रीतिपरिभ्रष्टमवस्थाद्रव्यमेदकम् ॥३॥ तथा देशकलान्यायकालहेतुविरोधिकम् । खण्डिताधिपदे चैव तथा हीनोपमं स्मृतम् ॥४॥ इति वाक्यात्मका दोषाः, पददोषास्ततः क्रमात् । खसङ्केत प्रक्लृप्तार्थमप्रसिद्धमलक्षणम् ॥५॥ अगौरवं श्रुतिकटु पुनरुक्तिरसंमतम् । व्याहतार्थ तथा ग्राम्यं पददोषाः स्मृता यथा ॥६॥
[१. वाक्यदोषाः ।। क्रमेण वाक्यदोषानाह । ६१.) छन्दोभ्रष्टादि-व्याख्या यथा
हीनं यद्वृत्तं भेदेन छन्दोभ्रष्टं स्मृतं यथा ।
नवजलधरनिभो राजते नन्दनन्दनः ॥७॥ अन्यच्च, धावुककवेः काव्यशेखरेतव प्रभावश्रम एष संयुगे फलं न यास्यत्युपभोगलब्धये ।
मयि प्रतापोग्रतरे वरिष्ठे विकासितं सूनमिवावकेशिनः ॥ ८ ॥ अत्र छन्दसि, मद्विरचितछन्दोरत्नावल्याम् - यदि द्वितीयं च चतुर्थपञ्चमं तथाष्टमं तद्दशमं भवेद् गुरु । यदाक्षरं द्वादशकं महीपते गिरन्ति वंशस्थमनल्पधीपणाः ॥९॥ रूपान्समासतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org