________________
५४
-
-
-
तत्त्वार्थ-सूत्र
षष्ठोऽध्यायः कायवाङ्मनःकर्म योगः ॥१॥ स आम्रवः ॥२॥ शुभः पुण्यस्य ॥३॥ अशुभः पापस्य ॥४॥ सकषायाकषाययोः साम्परायिकेर्यापथयोः ॥५॥ अवतकषायेन्द्रियक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसङ्ख्याः पूर्वस्य भेदाः ॥६॥ तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषेभ्यस्तद्विशेषः ॥७॥ अधिकरणं जीवाजीवाः ॥८॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org