________________
10
¡A
26.
25
31
विज्ञप्तिलेखसंग्रह
Jain Education International
यत्रानिशं भूरिविलासिलोकैरुत्कीर्णकृष्णागुरुधूपधूमैः ।
विधोरधो ध्यामलितं तलं यलक्ष्मेति लोकैः परिचिन्त्यते' तत् ॥ ७९ ॥ यत्रापणश्रेणिषु सञ्चितानि मुक्तप्रवालानि निजानि वीक्ष्य । वेलामिषाद् वारिनिधिः स्वदेहमास्फालयन् भित्तिषु पूत्करोति ॥ ८० ॥ यत्र च - यदा यदा तुङ्गविहारशृङ्गे निषेदतुः श्रान्तिभिदेऽर्यमेन्दू ।
तदा तदाविः कुरुतः स्वकीयं खगस्वभावं प्रथितप्रभावौ ॥ ८१ ॥ प्रसह्य चेतोहरतामुपेतां यदा यदा यां परिहृत्य याति । तदा तदा सत्वरनुन्नरथ्यो दिनानि भानुर्लघयत्यवश्यम् ॥ ८२ ॥ यदा यदा यां समया समेति तदा तदा तैः कुतुकप्रकारैः । व्यग्रारुणानुन्नतुरङ्गराजिर्दिनाधिनाथो महयत्यहानि ॥ ८३॥ +यत्रेभ्यगेहाश्चलकेतुचेलाः सूर्येन्दुतापाङ्कगदापनुत्यै । ध्रुवं व्यवस्यन्ति सदोपकारिलो कानुषङ्गात्ततथास्वभावाः ॥ ८४ ॥ यत्रार्हतां वेश्मसु तुङ्गशृङ्गसुवर्णकुम्भावलिषु प्रविष्टः । क्रमाद् भ्रमन् राजति भानुमालीदमीयभिक्षाक इव प्रभायै ॥ ८५ ॥ यत्रातितुङ्गार्हतमन्दिरेषु शिरःस्फुरत्केतुमरुत्तरङ्गैः ।
रव्यादयः खेऽपि पथि श्रमनीं ग्रहा 'महारामरतिं लभन्ते ॥ ८६ ॥ यत्रान्वहं श्रीजिनमन्दिरेषु पूजासु नृत्यन्मनुजानुवृत्त्या । नृत्यन्ति शृङ्गस्थितकेतवोऽपि समीरसम्पातैधुतिच्छलेन ॥ ८७ ॥ इभ्यालयान् यत्र बहून् विलोक्य सकेतुयष्टीन् गगनाग्रलग्नान् 1 शुर्विमानानि भयेन नूनं नाद्यापि दृग्गोचरमापतन्ति ॥ ८८ ॥
॥ इति जिनमन्दिरेभ्यमन्दिरवर्णनम् ॥ उपाश्रया यत्र वसन्मुनीशखाध्यायनिर्घोषनिकृत्तदोषाः । नयन्ति पोषं निपुणाङ्गितोषं धर्मक्षमानायकराजधान्यः ॥ ८९ ॥ उपाश्रयेषूर्ध्वमधित्यकानां लसन्ति सोपानपथं श्रयन्तः । मुमुक्षवः किं ग्रहचक्रचारमिच्छन्ति संवादयितुं जिनोक्तम् ॥ ९० ॥ अथ वा - यत्रासकृन्नित्यमधित्यकाग्रारोहावरोहौ मुनयः सृजन्तः ।
सुस्थां गुणस्थानकपङ्क्तिमग्र्यामारोदुमभ्यासमिवाश्रयन्ति ॥ ९१ ॥ व्याख्यागवाक्षे यदुपाश्रयस्य विभान्ति येऽत्यन्ततता वितानाः । नित्यं गुरूपासनपुण्ययुक्ता मुक्तामयाः स्युः किमिवात्र चित्रम् ॥ ९२ ॥ विराजते यत्र सदोपदेशवातायनः काञ्चनकोशशाली ।
सिंहासनं शाक्रमिवाशु जेतुं युद्धे क्रुधेवोर्जितसज्जवर्मा ॥ ९३ ॥ ॥ इत्युपाश्रयवर्णनम् ॥
१ प्र० 'चिन्तितं' । + प्रत्यन्तरे पद्यमिदमेतादृशमुपलभ्यते - 'यत्रेभ्यगेहाश्चल केतुकम्पमिषाद् रवीन्द्वोरपहर्तुकामाः । तापराङ्कौ सततोपकारिजनाश्रयात्तापकृतिस्वभावाः ॥' २ प्र० "क्षणं महा" । ३ प्र० 'समीरवत्या विधुति" ।
४ प्र ० ' प्रवराङ्गि"
For Private & Personal Use Only
www.jainelibrary.org